Book Title: Uttaradhyayan Sutram Part 01
Author(s): Vajrasenvijay, Bhagyeshvijay
Publisher: Bhadrankar Prakashan
View full book text
________________
३०६]
[उत्तराध्ययनसूत्रे एए नरिंदवसहा, निखंता जिणसासणे ।
पुत्ते रज्जे ठवेऊणं, सामन्ने पज्जुवट्ठिया ॥ ४७ ॥ हे मुने ! करकण्डू राजा कलिङ्गेषु देशेष्वभूदित्यध्याहारः । च पुनः पाञ्चालेषु देशेषु द्विमुखो नृपोऽभूत्, विदेहेषु देशेषु नमी राजाभूत्, च पुनर्गन्धारेषु-गन्धारनामदेशेषु निर्गतिनामा राजाभूत् । एते चत्वारः करकण्डू-द्विमुख-नमि-निर्गतिनामानो नरेन्द्रवृषभाराजमख्याः पत्रान राज्ये स्थापयित्वा पश्राज्जिनशासने-जिनाजायां श्रामण्ये-चारित्रे पर्यपस्थिताः, चारि-त्रयोग्यक्रियानष्ठानतत्पराः सन्तो निष्क्रान्ताः-संसारान्निःसताः, भवभ्रमणाद्विरता आसन्नित्य-ध्याहारः, सिद्धिः प्राप्ता इति भावः । एतेषां चतुर्णा प्रत्येकबुद्धानां कथा प्रसङ्गतः पूर्वं नमेरध्ययनतो ज्ञेया ॥ ४६ ॥ ४७ ॥
सोवीररायवसभो, चइत्ताण मुणी चरे ।
उदायणो पव्वइओ, पत्तो गइमणुत्तरं ॥ ४८ ॥ सौवीरराजवृषभः, सौवीराणां देशानां राजा सौवीरराजः, स चासौ वृषभश्च सौवीरराजवृषभो राज्यभारधरणसमर्थः सौवीरदेशेषु भूपमुख्यः एतादृश उदायननामा राजा वीतभयपत्तनाधीशो मौनं-मुनिधर्ममाचरत् । किं कृत्वा ? राज्यं परिहत्य । स चोदायनः प्रव्रजितः सन्ननुत्तरां-प्रधानां गतिं प्राप्तः ॥ ४८ ॥
अत्रोदायनभूपदृष्टान्तः ।
भरतक्षेत्रे सौवीरदेशे वीतभयनामनगरे उदायनो नाम राजा, तस्य प्रभावती राज्ञी, तयोर्येष्ठपुत्रोऽभीचिनामाभवत् । तस्य भागीनेयः केशीनामाभूत् । स उदायनराजा सिन्धुसौवीरप्रमुखषोडशजनपदानाम्, वीतभयप्रमुखत्रिशतत्रिषष्ठिनगराणां, महासेनप्रमुखाणां दशराज्ञां बद्धमुकुटानां छत्राणां चामराणां चैश्वर्यं पालयन्नस्ति ।
___ इतश्चम्पायां नगर्यां कुमारनन्दी नाम सुवर्णकारोऽस्ति । स च स्त्रीलम्पटो यत्र यत्र सुरूपां दारिकां पश्यति जानाति वा, तत्र तत्र पञ्चशतसुवर्णानि दत्वा तां परिणयति । एवं च तेन पञ्चशतकन्याः परिणीताः, एकस्तम्भं प्रासादं कारयित्वा स ताभिः समं क्रीडति । तस्य च मित्रं नागिलनामा श्रावकोऽस्ति । अथ पञ्चशैलद्वीपवास्तव्यहासाप्रहासाव्यन्ती स्तः, तयोर्भर्ता विद्युन्मालिनामदेवोऽस्ति, सोऽन्यदा च्युतः । ताभ्यां चिन्तितं कमपि व्युद्ग्राहयावः । स आवयोर्भर्ता भवति । स्वयोग्यपुरुष-गवेषणायेतस्ततो व्रजन्तीभ्यां ताभ्यां चम्पानगाँ कुमारनन्दी सुवर्णकारः पञ्चशतस्त्रीपरिवृतो दृष्टः । ताभ्यां चिन्तितमेष स्त्रीलम्पटः सुखेन व्युद्ग्राहयिष्यते । कुमारनन्दी भणति के भवन्त्यौ ? कुतः समायाते ? ते आहतुरावां हासाप्रहासादेव्यौ, तद्पमोहितः कुमारनन्दी सुवर्णकारस्ते देव्यौ भोगार्थ प्रार्थितवान् । ताभ्यां भणितम् यद्यस्मद्भोगकार्यं तदा पञ्चशैल-द्वीपं समागच्छेः । एवं भणित्वा ते देव्यावुत्पतिते, गते च स्वस्थानम् । अथ स राज्ञः सुवर्णं दत्वा पटहं वादयति स्म, कुमारनन्दिसुवर्णकारं यः पञ्चशैलद्वीपं नयति तस्य स धनकोटिं ददाति । एकेन स्थविरेण

Page Navigation
1 ... 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350