Book Title: Uttaradhyayan Sutram Part 01
Author(s): Vajrasenvijay, Bhagyeshvijay
Publisher: Bhadrankar Prakashan
View full book text
________________
॥अथ अष्टादशं संयतीयाख्यमध्ययनं प्रारभ्यते ॥
सप्तदशेऽध्ययने पापस्थानकनिवारणमुक्तम्, तत्पापस्थाननिवारणं संयमवतो भवति । स च संयमो हि भोगजयात् ऋद्धेस्त्यागाच्च भवति । स च भोगत्यागः संयतराजर्षिदृष्टान्तेनाष्टादशाध्ययनेन दृढयति । इति सप्तदशाष्टादशयोः सम्बन्धः ।
कंपिल्ले नयरे राया, उदिण्णबलवाहणे । नामेणं संजए नाम, मिगव्वं उवणिग्गए ॥१॥ हयाणीए गयाणीए, रहाणीए तहेव य ।
पायत्ताणीए महया, सव्वओ परिवारिए ॥२॥ काम्पिल्ये नगरे राजाभूत् । कीदृशः स राजा? नाम्ना संयत इति नाम प्रसिद्धः। पुनः कीदृशः ? उदीर्णबलवाहनः, उदीर्णमुदयं प्राप्तं बलं येषां तान्युदीर्णबलानि, उदीर्णबलानि वाहनानि यस्य स उदीर्णबलवाहनः । अथवा बलं चतुरङ्गं गजाश्वरथसुभटरूपम्, वाहनम्शिबिकावेसरप्रमुखम्, बलं च वाहनं च बलवाहने, उदीर्णे उदयं प्राप्ते बलवाहने यस्य स उदीर्णबलवाहनः ।स संयतो राजा मृगव्यामुपनिर्गतो-नगरादाक्षेटके गतः, मृगव्या आक्षेटक उच्यते ॥१॥
पुनः कीदृशः संयतो नृपः ? हयानामनीकं तेन हयानीकेन घोटककटकेन, तथा पुनर्गजानीकेन-कुञ्जरकटकेन, तथैव स्थानीकेन, पुनर्महता प्रचुरेण पादात्यनीकेन सर्वतः परिवारितः सर्वपरिवारसहितः ॥२॥ युग्मम्॥
मिए छुभित्ता हयगओ, कंपिल्लुज्जाणकेसरे।
भीए संते मिए तत्थ, वहेइ रसमुच्छिए ॥ ३ ॥ स संयतो नृपो हये गतोऽश्वारूढस्तत्र काम्पिल्योद्याने केसरनाम्नि पूर्व मृगान् क्षिप्त्वाप्रेरयित्वा अश्वेन त्रासयित्वा तान् मृगान् वध्यति । कीदृशः संयतः ? रसमूर्छितः, रसस्तेषामास्वादानुभवस्तत्र लोलुपः, कीदृशान् मृगान् ? भीतान्, पुनः कीदृशान् ? ग्लानि प्राप्तान् ॥३॥
अह केसरंमि उज्जाणे, अणगारे तवोधणे । सज्झायज्झाणसंजुत्ते, धम्मज्झाणं झियायई ॥ ४ ॥
अथ मृगाणां त्रासमारणोत्पादनानन्तरम्, केसरे उद्यानेऽनगारो धर्मध्यानमाज्ञाविचयादिकं ध्यायति, धर्मध्यानं चिन्तयति । कथंभूतोऽनगारः ? तपोधनस्तप एव धनं यस्य स तपोधनः, पुनः कीदृशः ? स्वाध्यायध्यानसंयुक्तः ॥४॥

Page Navigation
1 ... 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350