Book Title: Uttaradhyayan Sutram Part 01
Author(s): Vajrasenvijay, Bhagyeshvijay
Publisher: Bhadrankar Prakashan
View full book text
________________
२९२]
[उत्तराध्ययनसूत्रे सिंहासने चोपविष्टः । पृष्टश्च मया किमागमनप्रयोजनं ? ततस्तेन भणितम्, महाराज ! मया निमित्तमवलोकितम्, यथा पोतनाधिपतेरुपरि इतो दिवसात्सप्तमे दिवसे मध्याह्नसमये विद्युत्पतिष्यति। इदं च कर्णकटुकं वचः श्रुत्वा मन्त्रिणा भणितम् । तदानीं तवोपरि किं पतिष्यति ? तेनोक्तं मा कुप्यत । यथा मयोपलब्धं निमित्तं तथा भवतां कथितम्, न चात्र मम कोऽपि भावदोषोऽस्ति । ममोपरि तस्मिन् दिवसे हिरण्यवृष्टिः पतिष्यति । मया भणितं त्वयैतन्निमित्तं क्व पठितं ? तेन भणितं त्रिपृष्ठवासुदेवभ्रात्रचलबलदेवदीक्षासमये पित्रा समं मयापि प्रव्रज्या गृहीता । तत्रानेकशास्त्राध्ययनं कुर्वता मयाष्टाङ्गनिमित्तमप्यधीतम् । ततोऽहं प्राप्तयौवनः पूर्वदत्तकन्याया भ्रातृभिरुत्प्रवाजितः । कर्मपरिणतिवशेन सा मया परिणीता । तेन मया सर्वज्ञप्रणीतनिमित्तानुसारेण प्रलोकितम्, यथा सप्तमे दिवसे पोतनाधिपतेरुपरिविद्युत्पातो भविष्यति । एवं तेन नैमित्तिकेनोक्ते एकेन मन्त्रिणा भणितम्यथा महाराज ! समुद्रमध्ये वाहनान्तर्भवद्भिः सप्तदिवसान् यावत् स्थेयम्, तत्र विद्युन्न पराभवति । अन्येन मन्त्रिणा भणितं दैवयोगोऽन्यथा कर्तुं न तीर्यते । यत उक्तं
धारिज्जइ इंतो सागरोवि, कल्लोलभिन्नकुलसेलो ।
नहु अन्नजम्मनिम्मिअ-सुहासुहो कम्मपरिणामो ॥ १ ॥ अपरेण मन्त्रिणा भणितम्, पोतनाधिपतेर्वधोऽनेन समादिष्टः, न पुनः श्रीविजयराज्ञः । सप्तमदिवसान् यावदपरः कोऽपि पोतनाधिपतिविधीयते । सर्वैरप्युक्तमयमुपायः साधुः । मयोक्तं मज्जीवितरक्षाकृतेऽपरजीववधः कथं क्रियते ? सर्वैरुक्तं तर्हि यक्षप्रतिमाया राज्याभिषेकः क्रियते । एवं मन्त्रयित्वा सर्वैरपि यक्षप्रतिमा पोतनपुरराज्येऽभिषिक्ता । सप्तदिवसान् यावन्मया पौषधागारे गत्वा पौषधा एव कृताः । सप्तमदिवसमध्याह्नसमये गगनमार्गेऽकस्मात्मेघः समुत्पन्नः, स्फुरिता विद्युल्लता, इतस्ततः परिभ्रम्य यक्षप्रतिमा विनाशिता । अष्टमे दिवसे चाहं पौषधशालातो निर्गत्य क्षेमेण स्वभुवने समायातः, तं नैमित्तिकं च कनकरत्नादिभिः पूजितवान् । पुनरहं नागरिकैः पोतनराज्येऽभिषिक्तः । तदिदमस्मिन्नगरे महोत्सवकारणमिति श्री विजयेनोक्तेऽमिततेजः प्राह-अविसंवादिनिमित्तम्, शोभनो रक्षणोपाय इत्युक्त्वाऽमिततेजो राजा स्वस्थानं गतवान् । ____ अन्यदा श्रीविजयराजा सुतारया समं वने रन्तुं गतः । सुतारया तत्र कनकमृगो दृष्टः, श्रीविजयस्योक्तम्-स्वामिन् ! ममैनं मृगमानीय देहि । मम क्रीडार्थे भविष्यति । ततः श्रीविजयराजा तद्ग्रहणार्थे स्वयमेव प्रधावितः, नष्टो मृगः तत्पृष्टिं राजा न त्यजति ।कियन्ती भूवं गत्वोत्पतितो मृगः, तावता सुतारा कुर्कुटसर्पण दष्टा, पूच्चकार । अहं कुर्कुटसर्पण दष्टा, हा प्रिय ! मां त्रायस्वेति श्रुत्वा श्रीविजयस्त्वरितं पश्चादायातः । तावता सुतारा पञ्चत्वमुपागता । राजा च शोकपरवशस्तया समं चितायां प्रविष्टः, उद्दीप्तो ज्वलनः, तावता १ धार्यते यान् सागरोऽपि, कल्लोलभिन्नकुलशैलः । न अन्यजन्मनिर्मित-शुभाशभः कर्मपरिणामः ॥१॥

Page Navigation
1 ... 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350