Book Title: Uttaradhyayan Sutram Part 01
Author(s): Vajrasenvijay, Bhagyeshvijay
Publisher: Bhadrankar Prakashan
View full book text
________________
२९० ]
"
[ उत्तराध्ययनसूत्रे इदं शक्रवचोऽश्रद्दधानौ विजयवैजयन्तौ देवौ ब्राह्मणरूपावागतौ, प्रतीहारेण मुक्तद्वारौ गृहान्तः प्रविष्टौ राजसमीपं गतौ । दृष्टश्च तैलाभ्यङ्गं कुर्वन् राजा, अतीवविस्मितौ देव शक्रवर्णितरूपाधिकरूपं तं पश्यन्तौ तौ राज्ञा पृष्टौ किमर्थं भवन्तावत्रायातौ ? तौ भणतो देव ! भवद्रूपं त्रिभुवने वर्ण्यते, तद्दर्शनार्थं कौतुकेनावामत्रायातौ । ततोऽतिरूपगर्वितेन राज्ञा तावुक्तौ भो भो विप्रौ ! युवाभ्यां किं मद्रूपं दृष्टं ? स्तोककालं प्रतीक्षेयाः, यावदहमा-स्थानसभायामुपविशामि । एवमस्त्विति प्रोच्य निर्गतौ द्विजौ । चक्र्यपि शीघ्रं मज्जनं कृत्वा सर्वाङ्गोपाङ्गशृङ्गारं दधत् सभायां सिंहासने उपविष्टः, आकारितौ द्विजौ, ताभ्यां तदा चक्रिरुपं दृष्ट्वा विषण्णाभ्यां भणितमहो ! मनुष्याणां रूपलावण्ययौवनानि क्षणदृष्टनष्टानि । तयोर्द्विजयोरेतद्वचः श्रुत्वा चक्रिणा भणितम् - भो ! किमेवं भवन्तौ विषण्णौ मम शरीरं निन्दतः ? ताभ्यां भणितम्-महाराज ! देवानां रूपयौवनतेजांसि प्रथमवयसः समारभ्य षण्मासशेषायुः समयं यावदवस्थितानि भवन्ति, यावज्जीवं न हीयन्ते । भवतां शरीरे त्वाश्चर्यं दृश्यते, यत्तव रूपलावण्यादिकं साम्प्रतमेव दृष्टं नष्टम् । राज्ञा भणितम्कथमेवं भवद्भ्यां ज्ञातं ? ताभ्यां शक्रप्रशंसादिकः सर्वोऽपि वृत्तान्तः कथितः ।
चक्रिणा तु केयूरादिविभूषितं बाहुयुगलं पश्यता, हारादिविभूषितमपि स्ववक्षःस्थलं विवर्णमुपलक्ष्य चिन्तितमहो ! अनित्यता संसारस्य ! असारता शरीरस्य ! एतावन्मात्रेणापि कालेन मच्छरीरस्य यौवनतेजांसि नष्टानि । अयुक्तोऽस्मिन् भवे प्रतिबन्धः, शरीरमोहाऽज्ञानम्, रूपयौवनाभिमानो मूर्खत्वम्, भोगासेवनमुन्मादः, परिग्रहो ग्रह इव । तदेतत्सर्वं व्युत्सृज्य परलोकहितं संयमं गृह्णामीति विचार्य चक्रिणा पुत्रः स्वराज्येऽभिषिक्तः, स्वयं संयमग्रहणायोद्यतो जातः । तदानीं ताभ्यां देवाभ्यां भणितं -
""अणुचरियं धीर तुमे, चरियं निययस्स पुव्वपुरिसस्स । भरहमहानरवइणो, तिहुअणविक्खायकित्तिस्स ॥ १ ॥"
इत्याद्युक्त्वा देव गतौ । चक्र्यपि तदानीमेव सर्वं परिग्रहं परित्यज्य विरताचार्यसमीपे प्रव्रजितः । ततः स्त्रीरत्नप्रमुखाणि सर्वरत्नानि शेषाश्च रमण्यः सर्वेऽपि नरेन्द्राः सर्वसैन्यलोका नव निधयश्च षण्मासान् यावत्तन्मार्गानुलग्नास्तेन संयमिना सिंहावलोकनन्यायेन दृष्ट्यापि न विलोकिताः । षष्ठभक्तेन भिक्षानिमित्तं गोचरप्रविष्टस्य प्रथममेवा - जातक्रं तस्य गृहस्थेन दत्तम् । द्वितीयदिवसे च षष्ठमेव कृतम् । पारणके प्रान्तनीरसाहारकरणात्तस्यैते रोगाः प्रादुर्भूता:- कण्डूः १, ज्वरः २, कासः ३, श्वासः ४, स्वरभङ्गः ५, अक्षिदुःखम् ६, उदरव्यथा ७, एताः सप्त व्याधयः सप्तशतवर्षाणि यावदध्यासिताः । उग्रतपः कुर्वतस्तस्य आमर्षौषधी १, खेलौषधी २, विप्रुडौषधी ३, जल्लोषधी ४, सर्वोषधी १ अनुचरितं धीर ! त्वं, चरित्रं निजकस्य पूर्वपुरुषस्य । भरतमहानृपतेः, त्रिभुवनविख्यातकीर्तेः ॥ १ ॥

Page Navigation
1 ... 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350