Book Title: Uttaradhyayan Sutram Part 01
Author(s): Vajrasenvijay, Bhagyeshvijay
Publisher: Bhadrankar Prakashan
View full book text
________________
अष्टादशं संयतीयाख्यमध्ययनम् १८ ]
[ २९३
स्तोकवेलायां समागतौ द्वौ विद्याधरौ, तत्रैकेन सलिलमभिमन्त्र्य चिता सिक्ता, वैतालिनी विद्या नष्टा, राजा स्वस्थो जातो बभाण च किमिदमिति । विद्याधराभ्यां भणितमावाममिततेजसः स्वकीयौ, जिनवन्दननिमित्तमाकाशमार्गे भ्रमन्तावशनिघोषविद्याधरेणापह्रियमाणायाः सुताराया आक्रन्दशब्दं श्रुतवन्तौ, तन्मोचनार्थमावाभ्यां युद्धमारब्धम्, ततः सुतारया च प्रोक्तमलं युद्धेन । यथा महाराजः श्रीविजयो वैतालिनीविद्यामोहितो जीवितं न परित्यजति, तथा तदुद्याने गत्वा शीघ्रं कुरुत ? तत आवामिहायातौ दृष्टस्त्वं वैतालिन्या समं चितारूढः, अभिमन्त्र्य जलेन सिक्ता चिता, नष्टा सा दुष्टवैतालिनी, स्वस्थावस्थस्त्वमुत्थितः इत्यपहृतां सुतारां ज्ञात्वा विषण्णः । श्रीविजयो राजा भणितश्च ताभ्याम्, राजन् ! खेदं मा कुरु ? स पापः क्व यास्यतीत्यादिवचनैः श्रीविजयराजानमाश्वास्य तौ विद्याधरावमिततेजसमीपं गतौ ।
ततोऽमिततेजप्रेषितविद्याधररचितविमानैः स श्रीविजयोऽप्यमिततेजसमीपं गतः । अमिततेजश्रीविजयाभ्यां ससैन्याभ्यां गत्वा तन्नगरं वेष्टितम्, अशनिघोषान्तिके दूतः प्रेषितः, तयोरागमनं श्रुत्वा निघोषो नष्टः । उत्पन्नकेवलस्याचलस्य च समीपे गतः । अमिततेजश्रीविजयावपि तत्पृष्टौ तत्रायातौ । सर्वेऽपि गतमत्सरा धर्मं शृण्वन्ति एकेन विद्याधरेण सुतारापि तत्रानीता । लब्धावसरेणाशनिघोषेण भणितम्, न मया दुष्टभावेन सुतारापहृता, किन्तु विद्यां साधयित्वा गच्छता मयेयं दृष्टा, पूर्वस्नेहेनेमां त्यक्तुं न शक्नोमीति वैतालिन्या विद्यया श्रीविजयं मोहयित्वा सुतारां गृहीत्वा स्वनगरे गतः, नास्याः शीलभङ्गमकार्षम् । तथापि मात्रार्थे योऽपराधः स क्षन्तव्य इत्याकर्ण्यामिततेजसा भणितम्-भगवन् ! किं पुनः कारणं ? एतस्यास्यां स्नेहोऽभूत् । ततोऽचलकेवली कथयति-मगधदेशेऽचलग्रामे धरणीजटो नाम विप्रः, तस्य कपिलानाम चेटी, तस्याः पुत्रः कपिलो नाम । तेन कर्णश्रवणमात्रेण विद्या शिक्षिता । गतश्च देशान्तरे रत्नपुरं नाम नगरम् । तत्र कस्यचिदुपाध्यायस्य मठे गतः । उपाध्यायेन पृष्टः कस्त्वं ? कुत आगतः ? कपिलेनोक्तमचलग्रामे धरणीजटविप्रसुतः कपिलनामाहं विद्यार्थी अत्रायातस्तव समीपमिति । उपाध्यायेन सबहुमानं स्वगृहे रक्षितः । विद्यामध्याप्य स्वपुत्री तस्मै दत्ता सत्यभामानाम्नी ।
अन्यदा वर्षाकाले स कपिलो रात्रौ स्ववस्त्राणि कक्षायां कृत्वा वर्षत्येव मेघे स्वगृहद्वारे समायातः । सत्यभामा चायं स्तिमितवस्त्रो भविष्यतीति चिन्तयन्त्यपराणि वस्त्राणि गृहीत्वा गृहद्वारे सन्मुखमायाता । कपिलेन तस्या उक्तमस्ति मम प्रभावो, येन वस्त्राणि न स्तिम्यन्ति । तावता विद्युत्प्रकाशे तया स नग्नो दृष्टः । ज्ञातं चायं नग्न एव समायातः, वस्त्राणि कक्षायां निहितवानित्यवश्यमयं हीनकुल इति सा कपिले मन्दस्नेहा जाता ।
अन्यदा धरणीजटो विप्रस्तत्र कपिलसमीपे समायातः । सत्यभामा च पितृपुत्रयोविरुद्धमाचारं दृष्ट्वा परमार्थं पृष्टो धरणीजटविप्रः । तेन यथार्थं कथितम् । तत् श्रुत्वोद्विग्ना सत्यभामा कामभोगेभ्यो निर्विण्णा, प्रव्रज्याग्रहणनिमित्तं पृष्टः कपिलः, न मुञ्चत्येष

Page Navigation
1 ... 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350