Book Title: Uttaradhyayan Sutram Part 01
Author(s): Vajrasenvijay, Bhagyeshvijay
Publisher: Bhadrankar Prakashan
View full book text
________________
२९६]
[उत्तराध्ययनसूत्रे क्षेत्रे हस्तिनागपुरे विश्वसेनस्य राज्ञोऽचिरादेव्याः कुक्षौ भाद्रपदकृष्णसप्तम्यां चतुर्दशस्वप्नसूचितः पुत्रत्वेनोत्पन्नः । साधिकनवमासानुदरे धृत्वा तमचिरादेवी ज्येष्ठकृष्णत्रयोदश्यां प्रसूतवती । षट्पञ्चाशदिक्कुमारीमहोत्सवो जातः । चतुःषष्ठिसुरेन्ट्रैरपि जन्माभिषेकः कृत उचितसमये । गर्भस्थे चास्मिन् भगवति सर्वदेशेषु शान्तिर्जातेति शान्तिरिति नाम कृतं मातृपितृभ्याम्, क्रमेणासौ सर्वकलाकुशलो जातः । यौवनं प्राप्तो विवाहितः प्रवरराजकन्याभिः, क्रमेण राज्ये स्थापितः, पित्रा चारित्रं गृहीतम् ।शान्तेश्चक्रवर्तिपदवी समायाता, उत्पन्नानि चतुर्दश रत्नानि, साधितं भरतम्, अखण्डं षट्खण्डराज्यं परिपाल्योचितावसरे स्वयं सम्बुद्धोऽपि लोकान्तिकामरैः प्रतिबोधितः, सांवत्सरं दानं दत्वा ज्येष्ठकृष्णचतुर्दश्यां चक्रिभोगांस्त्यक्त्वा निष्क्रान्तः । ___चतुर्ज्ञानसमन्वितस्योद्यतविहारं कुर्वतः पौषशुक्लनवम्यां केवलज्ञानं समुत्पन्नम् । देवैः समवसरणं कृतम्, भगवता धर्मदेशना प्रारब्धा, प्रवाजिता गणधराः, प्रतिबोधिता बहवः प्राणिनः । क्रमेण विहृत्य भरतक्षेत्रं बोधिबीजमुप्त्वा क्षीणसर्वकर्मांशो ज्येष्ठकृष्णत्रयोदश्यां मोक्षं गत इति । अस्य भगवतः कुमारत्वे पञ्चविंशतिवर्षसहस्राणि, माण्डलिकत्वेऽपि पञ्चविंशतिवर्षसहस्राणि, चक्रित्वे पञ्चविंशतिवर्षसहस्राणि, श्रामण्ये च पञ्चविंशतिवर्षसहस्राणि, सर्वायुश्च वर्षलक्षमेकं जातमिति । इति शान्तिनाथदृष्टान्तः ॥५॥
इक्खागरायवसहो, कुंथु नामनरेसरो ।
विक्खायकित्ती भयवं, पत्तो गइमणुत्तरं ॥३९॥ पुनः कुन्थुनामा नरेश्वरः षष्ठचक्री अनुत्तरां - सर्वोत्कृष्टां गतिं प्राप्तः । कीदृशः कुन्थुः ? भगवानैश्वर्यज्ञानवान् । पुनः कीदृशः कुन्थुः ? ईक्ष्वाकुराजवृषभः, ईक्ष्वाकुवंशीयभूपेषु वृषभो वृषभसमानः प्रधान इत्यर्थः । पुनः कीदृशः ? विख्यातकीर्तिः, अत्र भगवानिति विशेषणेनाष्टमहाप्रातिहार्याद्यैश्वर्ययुक्तः सप्तदशस्तीर्थङ्करः षष्ठश्चक्री कुन्थुर्जेयः ॥ ३९ ॥
अत्र कुन्थुनाथदृष्टान्त:
हस्तिनागपुरे सूरराज्ञः श्रीदेवी भार्या । तस्या कुक्षौ भगवान् पुत्रत्वेनोत्पन्नः जन्ममहोत्सवानन्तरं च स्वप्ने जनन्या रत्नस्तूपः 'कुस्थो दृष्टः । गर्भस्थे च भगवति पित्रा शत्रवः कुन्थुवद् दृष्टाः इति कुन्थुनाम कृतम् । पित्रा प्राप्तयौवनश्चायं विवाहितो राजकुमारिकाभिः । काले च भगवन्तं राज्ये व्यवस्थाप्य सूरराजा स्वयं दीक्षां जग्राह। भगवांश्चोत्पन्नचक्ररत्नप्रसाधितभरतश्चक्रवर्तिभोगान् बुभुजे । तीर्थप्रवर्तमानसमये च निष्क्राम्य षोडशवर्षाणि चोगविहारेण विहृत्य केवलज्ञानभाक् जातः । देवाश्च समवसरणमकार्षुः । प्रवजिताः केवलपर्यायेण घना लोकाः । घनं कालं विहृत्य सम्मेतगिरिशिखरे मोक्षमगमत् । तस्य भगवतः कुमारत्वे त्रयोविंशतिवर्षसहस्राणि, माण्डलिकत्वे च त्रयोविंशतिवर्षसहस्राणि
१ पृथ्वीस्थः॥

Page Navigation
1 ... 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350