Book Title: Uttaradhyayan Sutram Part 01
Author(s): Vajrasenvijay, Bhagyeshvijay
Publisher: Bhadrankar Prakashan
View full book text
________________
२९८]
[उत्तराध्ययनसूत्रे हे मुने ! महापद्मोऽप्यष्टमश्चक्री महर्द्धिकस्तपोऽचरत् । किं कृत्वा ? भारतं वासं त्यक्त्वा, पुनरूत्तमान्-प्रधानान् भोगांस्त्यक्त्वा ॥ ४१ ॥ ____ अत्र महापद्मचक्रवर्तिदृष्टान्तः
इहैव जम्बूद्वीपे भारते वर्षे कुरुक्षेत्रे हस्तिनागपुरंनाम नगरम् ।तत्र श्रीऋषभवंशप्रसूतः पद्मोत्तरो नाम राजा। तस्य ज्वालानाममहादेवी। तस्याः सिंहस्वप्नसूचितो विष्णुकुमारनामा प्रथमः पुत्रः । द्वितीयश्चतुर्दशस्वप्नसूचितो महापद्मनामा । द्वावपि वृद्धि गतौ, महापद्मो युवराजः कृतः । इतश्चोज्जयिन्यां नगर्यां श्रीधर्मनामराजा, तस्य नमुचिनामा मन्त्री ।अन्यदा तत्र श्रीमुनिसुव्रतस्वामिशिष्यः सुव्रतो नाम सूरिः समवसृतः।तद्वन्दनार्थं लोकः स्वविभूत्या निर्गतः, प्रासादोपरिस्थितेन राज्ञा दृष्टः । पृष्टाश्च सेवकाः, अकालयात्रया क्वायं लोको गच्छति ? ततो नमुचिमन्त्रिणा भणितम्-देव अत्रोद्याने श्रमणाः समागताः, तेषां यो भक्तो लोकः स तद्वन्दनार्थं गच्छति । राज्ञा भणितम् वयमपि यास्यामः । नमुचिनोक्तं तर्हि त्वया तत्र मध्यस्थेन भाव्यम्, यथाहं वादं कृत्वा तानिरुत्तरीकरोमि ।राजा नमुचिसहितस्तत्र गतः । नमुचिना भणितम्-भो श्रमणाः ! यदि यूयं जानीथ धर्मतत्त्वं तर्हि वदथ । सर्वेऽपि मुनयः क्षुदोऽयमिति कृत्वा मौनेन स्थिताः । ततो नमुचि भृशंरुष्टः सूरि प्रत्येवं भणति । एष बयल्लः (बलद) किं जानाति ? ततः सूरिभिर्भणितं भणामः किमपि यदि ते मुखं *खर्जति ।
इदं वचः श्रुत्वाऽनेकशास्त्रविचक्षणेन क्षुल्लकशिष्येण भणितम्, भगवन्नहमेवैनं निराकरिष्यामि । इत्युक्त्वा क्षुल्लकेन स वादे निरुत्तरीकृतः, साधूनामुपरि द्वेषं गतः । रात्रौ च चरवृत्त्यैकाक्येव मुनिवधार्थमागतो देवतया स्तम्भितः । प्रभाते तदाश्चर्यं दृष्ट्वा राज्ञा लोकेन च स भृशं तिरस्कृतो विलक्षीभूतो गतो हस्तिनागपुरम्, महापद्मयुवराजस्य मन्त्री जातः । इतश्च पर्वतवासी सिंहबलो नाम राजा, स च कोट्टाधिपतिरिति महापद्मदेशं विनाश्य कोट्टे प्रविशति । ततो रुष्टेन महापद्मन नमुचिमन्त्री पृष्टः, सिंहबलराजग्रहणे किञ्चिदुपायं जानासि ? नमुचिनोक्तं सुष्ठ जानामि । ततो महापद्मप्रेरितोऽसौ सैन्यवृतो गतो निपुणोपायेन च दुर्ग भङ्क्त्वा सिंहबलो बद्ध आनीतश्च महापद्मान्तिके । महापद्मेनोक्तं नमुचे ! यत्तवेष्टं तन्मार्गय ? नमुचिनोक्तं साम्प्रतम् वरः कोशेऽस्तु, अवसरे मार्गयिष्यामि । एवं यौवराज्यं पालयतो महापद्मस्य कियान् कालो गतः।
___ अन्यदा महापद्ममात्रा ज्वालादेव्या जिनरथः कारितः,अपरमात्रा चमिथ्यात्ववासितया जिनधर्मप्रत्यनीकया लक्ष्मीनाम्न्या ब्रह्मरथः कारितो भणितश्च पद्मोतरो नाम राजा, यथेष ब्रह्मरथः प्रथमं नगरमध्ये परिभ्रमतु । जिनरथश्च पश्चात्परिभ्रमतु । इदं वचः श्रुत्वा ज्वालादेव्या प्रतिज्ञा कृता, यदि जिनरथः प्रथमं न भ्रमिष्यति तदाऽपरजन्मनि ममाहारः। ततो राज्ञा द्वावपिरथौनिरुद्धौ।महापद्मः स्वजनन्या: परमामधृतिं दृष्ट्वा नगरान्निर्गतः केनापिनज्ञातः। परदेशे गच्छन् महाटव्यां प्रविष्टः, तत्र च परिभ्रमंस्तापसालये गतः । तापसैर्दत्तसन्मानस्तत्र तिष्ठति । १ ख- ४ाग (१.१.)

Page Navigation
1 ... 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350