Book Title: Uttaradhyayan Sutram Part 01
Author(s): Vajrasenvijay, Bhagyeshvijay
Publisher: Bhadrankar Prakashan
View full book text
________________
अष्टादशं संयतीयाख्यमध्ययनम् १८]
[२८९ स्वनगरे गतः । तत्र कुमारेण कन्याशतं परिणीतम् । पुनरत्रागतश्च दशोत्तरेण कन्याशतेन सह भोगान् भुङ्क्ते कुमारः । अद्य पुनरेवमुक्तं कुमारेण यथाद्य गन्तव्यं यत्रास्माभिर्यक्षो जितः ।साम्प्रतमत्रायातस्य कुमारस्य पुरः प्रेक्षणं कुर्वन्तीनामस्माकं कुमारपत्नीनां भवदर्शनं जातमिति । . अत्रान्तरे रतिगृहशय्यात उत्थितः कुमारो महेन्द्रसिंहेन समं विद्याधरपरिवृतो वैताढ्यं गतः ।अवसरं लब्ध्वा महेन्द्रसिंहेन विज्ञप्तम्, कुमार ! तव जननीजनको त्वद्विरहात्तौ दुःखेन कालं गमयतः । ततस्तद्दर्शनप्रसादः क्रियताम् । इति महेन्द्रसिंहवचनान्तरमेव महता गगनस्थितविद्याधरविमानहयगजादिवाहनारूढविद्याधरवृन्दसम्मर्दैन हस्तिनागपुरे प्राप्तः कुमारः। आनन्दिताश्च जननीजनकनागरजनाः। ततो महता विभूत्याऽश्वसेनराज्ञा सनत्कुमारः स्वराज्येऽभिषिक्तः । महेन्द्रसिंहश्च सेनापतिः कृतः । जननीजनकाभ्यां स्थविराणामन्तिके प्रव्रज्यां गृहीत्वा स्वकार्यमनुष्ठितम् । सनत्कुमारोऽपि प्रवर्द्धमानकोशबलसारो राज्यमनुपालयति ।
पन्नानि चतर्दश रत्नानि नवनिधयश्च । कता च तेषां पजा। तदनन्तरं चक्ररत्नदर्शितमार्गों मागधवरदामप्रभाससिन्धुखण्डप्रपातादिक्रमेण भरतक्षेत्रं साधितवान् ।
एवं सनत्कुमारो हस्तिनागपुरे चक्रवर्तिपदवीं पालयन् यथेष्टं सुखानि भुङ्क्ते ।शक्रेणावधिज्ञानप्रयोगात्तं पूर्वभवे स्वपदाधिरूढं ज्ञात्वा महता हर्षेण वैश्रमणोऽनुज्ञातः । सनत्कुमारस्य राज्याभिषेकं कुरु, इमंच हारम्, वनमालाम्, छत्रम्, मुकुटम्, चामरयुगलम्, कुण्डलयुगम्, दूष्ययुगम्, सिंहासनम्, पादपीठं च प्राभृतं कुरु । शक्रेण तव वृत्तान्तः पृष्टोऽस्तीति ब्रूयाः। वैश्रमणोऽपि शक्रदत्तं गृहीत्वा गजपुरनगरेसमागत्य तत्प्राभृतं चक्रिणः पुरो मुक्तवान्, शक्रवचनं चोक्तवानिति । पुनः शक्रेण तिलोत्तमा-रम्भे देवाङ्गने तत्र तदभिषेककरणाय प्रेषिते । चक्रिणोऽनुज्ञां गृहीत्वा विकुर्वितयोजनप्रमाणमणिपीठोपरिरचितमणिमण्डपान्तः स्थापिते मणिसिंहासने कुमारं निवेश्य कनककलशाहृतक्षीरोदजलधाराभिर्धवलगीतानि गायन्तो देवीदेवा अभ्यषिञ्चन्।रम्भातिलोत्तमादिदेव्यस्तदानीं नृत्यं कुर्वन्ति । महामहोत्सवेन कुमारमभिषिच्य वैश्रमणादयः स्वर्गलोकं जग्मुः । चक्र्यपि भोगान् भुञ्जन्, कालं गमयति ।
अन्यदा सुधर्मसभायां सौधर्मेन्द्रः सिंहासनेऽनेकदेवदेवी सेवितः स्थितोऽस्ति । अत्रान्तरे एक ईशानकल्पदेवः सौधर्मेन्द्रपार्श्वे आगतः । तस्य देहप्रभया सभास्थितदेवदेहप्रभाभरः सर्वतो नष्टः । आदित्योदये चन्द्रग्रहादय इव निष्प्रभाः सर्वे सुरा जाताः । तस्मिन् पुनः स्वस्थाने गते देवैः सौधर्मेन्द्रः पृष्टः, "स्वामिन् ! केन कारणेनास्य देवस्येदृशी प्रभा जातास्ति ।" शक्र प्राहानेन पूर्वभवे आचाम्लवर्धमानतपोऽखण्डं कृतम्, तत्प्रभावादस्य देहे प्रभेदृशी जातास्ति । देवैः पुनरिन्द्रः पृष्टः, अन्योऽपि कश्चिदीदृशो दीप्तिमानस्ति न वा? इन्द्रेण भणितम्-यथा हस्तिनागपुरे कुरुवंशेऽस्ति सनत्कुमारनामा चक्री, तस्य रूपं सर्वदेवेभ्योऽप्यधिकमस्ति । 39

Page Navigation
1 ... 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350