Book Title: Uttaradhyayan Sutram Part 01
Author(s): Vajrasenvijay, Bhagyeshvijay
Publisher: Bhadrankar Prakashan
View full book text
________________
अष्टादशं संयतीयाख्यमध्ययनम् १८]
[२८७ भ्रातृवधकस्तव भर्ता भविष्यतीति मत्वा कुमारस्यैवं विज्ञप्तिं चकार।अहमिह त्वां विवाहार्थमायातास्मीति ।सनत्कुमारेण सा तत्रैव परिणीता ।अत्रान्तरे सनत्कुमारसमीपे द्वौ विद्याधरनृपौ समायातौ । ताभ्यां प्रणामपूर्वं कुमारस्यैवं भणितम्, देव ! अशनिवेगविद्याधरो विद्याबलज्ञातपुत्रमरणवृत्तान्तस्त्वया समं योद्धमायाति । ___अतश्चन्द्रवेग-भानुवेगाभ्यामावां हरिचन्द्र-चन्द्रसेनाभिधानौ निज पुत्रौ प्रेषितौ, रहसि सन्नाहश्च प्रेषितः । आवामस्मत्पितरौ च भवत्सेवार्थं सम्प्राप्ताः । तदनन्तरं तत्र समागतौ चन्द्रवेग-भानुवेगौ सनत्कुमारस्य साहाय्याय । सन्ध्यावल्या प्रज्ञप्तिविद्या दत्ता । चन्द्रवेगभानुवेगसहितः सनत्कुमारः सङ्ग्रामाभिमुख चलितः । तावताऽशनिवेगःसैन्यवृत्तः समायातः । तेन समं प्रथमं चन्द्रवेगभानुवेगौ योद्धं प्रवृत्तौ । चिरकालं युद्धं कृत्वा तयोर्बलं भग्नम् । ततः स्वयमुत्थितः सनत्कुमारः, तेनाशनिवेगेन समं घोरं युद्धमारब्धम् । प्रथमं महोरगास्त्रं कुमारस्याभिमुखं मुक्तम्, तच्च कुमारेण गरुडास्त्रेण विनिहतम् ।पुनस्तेनाग्नेयं शस्त्रं मुक्तम्, तत्कुमारेण वरुणास्त्रेण निहतम् ।पुनस्तेन वायव्यास्त्रं मुक्तम्, कुमारेण शैलास्त्रेण प्रतिहतम् । ततो गृहीतधनुर्बाणान्मुञ्चन् कुमारस्तं निर्जीवमिव चकार।पुनर्गृहीतकरवालः सनत्कुमारेण छित्रदक्षिणकरः कृतः। ततो द्वितीयकरण बाहुयुद्धमिच्छतस्तस्या-भिमुखमायातस्य कुमारेण चक्रेण शिरश्छिन्नम् । तदानीमशनिवेगविद्याधरलक्ष्मीरनेकविद्या-धरैः सहिता सनत्कुमारे सङ्क्रान्ता।
ततोऽशनिवेगं हत्वा चन्दवेगादिविद्याधरपरिवृतः सनत्कुमारो नभोमार्गाद्विद्याधररथेन समुत्तीर्य तदावासे पुनरायातः । दृष्टस्तत्र हर्षिताभ्यां सुनन्दासन्ध्यावलीभ्याम्, उक्तं च ताभ्यामार्यपुत्र ! स्वागतम् । अत्र च समस्तविद्याधरैः सनत्कुमारस्य राज्याभिषेकः कृतः । सुखेनात्र विद्याधरराजसेवितः सनत्कुमारस्तिष्ठति । अन्यदा चन्द्रवेगेन विज्ञप्तः सनत्कुमारो यथा-देव ! मम पूर्वमर्चिमालिमुनिनैवमादिष्टम्, यथैदं तव कन्याशतं भानुवेगस्य चाष्टकन्या यः परिणेष्यति सोऽवश्यं सनत्कुमारनामा चतुर्थश्चक्री भविष्यति । य इतो मासमध्ये मानसरोवरे समेष्यति, तत्र व्यसनापतितं सरसि स्नातमसिताक्षो यक्षः पूर्वभववैरी दक्ष्यति । स पूर्वभववैरी कथमिति सनत्कुमारेण पृष्टे चन्द्रवेगो मुनिमुखश्रुतं तत्पूर्वभववृत्तान्तं प्राह
अस्ति काञ्चनपुरं नाम नगरम्, तत्र विक्रमयशोनामराजा, तस्य पञ्चशतान्यन्तःपुर्यो वर्तन्ते।तत्र नागदत्तनामा सार्थवाहोऽस्ति । तस्य रूपलावण्यसौभाग्ययौवनगुणैः सुरसुन्दरीभ्योऽधिका विष्णुश्रीनामभार्यास्ति । सान्यदा विक्रमयशोराज्ञा दृष्टा, मदनातुरेण तेन स्वान्तःपुरे क्षिप्ता । ततो नागदत्तस्तच्चिन्तयोन्मत्तीभूत एवं विलपति - हा चन्दानने ! क्व गता? दर्शनं मे देहीति विलपन् कालं नयति । विक्रमयशोराजा तु मुक्तसकलराज्यकार्योऽगणितजनापवादस्तया विष्णुश्रिया सहात्यन्तं रतिप्रसक्तः कालं नयति ।पञ्चशतान्तःपुरीणां नामापि न गृह्णाति ।

Page Navigation
1 ... 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350