Book Title: Uttaradhyayan Sutram Part 01
Author(s): Vajrasenvijay, Bhagyeshvijay
Publisher: Bhadrankar Prakashan
View full book text
________________
अष्टादशं संयतीयाख्यमध्ययनम् १८]
[२८३ यज्जनुप्रमुखाः षष्टिसहस्रा भ्रातरः समकालं मरणं प्राप्ताः ? ज्ञानिना भणितम्-महाराज! एकदा महान् सङ्घश्चैत्यवन्दनार्थं सम्मेतपर्वते प्रस्थितः, अरण्यमुल्लझ्यान्तिमग्रामं प्राप्तः । तन्निवासिना सर्वेणानार्यजनेनात्यन्तमुपद्तो दुर्वचनेन वस्त्रानधनहरणादिना च । तत्प्रत्ययं तद्ग्रामवासिलोकैरशुभं कर्म बद्धम् । तदानीमेकेन प्रकृतिभद्रकेण कुम्भकारेणोक्तम्, मोपदवतेमं तीर्थयात्रागतं जनम्, इतरस्यापि निरपराधस्य परिक्लेशनं महापापस्य हेतुर्भवति, किं पुनरेतस्य धार्मिकजनस्य ? यतो यद्येतस्य सङ्घस्य स्वागतप्रतिपतिं कर्तुनशक्तास्तदोपदवं तु रक्षतेति भणित्वा कुम्भकारेण निवारितः स ग्रामजनः ।सङ्घस्ततोगतः ।अन्यदा तद्ग्रामनिवासिनैकेन नरेण राजसन्निवेशे चौर्यं कृतम्।ततो राजनियुक्तैः पुरुषैः सग्रामो द्वारपिधानपूर्वकं ज्वालितः। तदा स कुम्भकारः साधुप्रसिद्ध्या ततो निष्कासितोऽन्यस्मिन् ग्रामे गतः । तत्र षष्टिसहस्रजना दग्धाः, उत्पन्ना विराटविषयेऽन्ति-मग्रामे कोदवित्वेन । ताः क्रोद्रव्य एकत्र पुञ्जीभूताः स्थिताः सन्ति । तत्रैकः करी समायातः, तच्चरणेन ताः सर्वा अपि मर्दिताः। ततो मृतास्ते नानाविधासु दुःखप्रचुरासु योनिषु सुचिरं परिभ्रम्यानन्तरभवे किञ्चिच्छुभकर्मोपाय॑ सगरचक्रिसुतत्वेनोत्पन्नाः । षष्टिसहस्रप्रमाणा अपि ते तत्कर्मशेषवशेन तादृशं मरणव्यसनं प्राप्ताः ।सोऽपिकुम्भकारस्तदा स्वायुःक्षये मृत्वा एकस्मिन् सन्निवेशे धनसमृद्धो वणिग्जातः । तत्र कृतसुकृतो मृत्वा नरपतिः सञ्जातः । तत्र शुभानुबन्धेन शुभकर्मोदयेन प्रतिपन्नो मुनिधर्मं शुद्धं च परिपाल्य ततो मृत्वा सुरलोकं गतः । ततश्च्युतस्त्वं जनुसुतो जातः । इदं भगीरथिः श्रुत्वा संवेगमुपागतस्तमतिशयज्ञानिनं नत्वा गतः स्वभवनम् । इदं च भगीरथिपृच्छासंविधानकं प्रसङ्गत उक्तम् इति सगरदृष्टान्तः २ ॥३५॥
चइत्ता भारहं वासं, चक्कवट्टी महड्डिए ।
पव्वज्जमब्भुवगओ, मघवं नाम महाजसो ॥३६॥ पुनर्मघवानामा तृतीयचक्रवर्ती प्रव्रज्यां दीक्षामभ्युगतश्चारित्रं प्राप्तः कीदृशो मघवा ? महर्द्धिकश्चतुर्दशरत्ननवनिधानधारको बैक्रियर्द्धिधारी वा । पुनः कीदृशः ? महायशाविस्तीर्णकीर्तिः ॥३६॥ ...
अत्र मघवाख्यस्य चक्रिणो दृष्टान्त:
इहैव भरतक्षेत्रे श्रावत्स्यां नगर्यां समुद्रविजयस्य राज्ञो भद्रादेव्याः कुक्षौ चतुर्दशमहास्वप्नसूचितो मघवानामा चक्री समुत्पन्नः । स च यौवनस्थो जनकेन वितीर्णराज्यः क्रमेण प्रसाधितभरतक्षेत्रस्तृतीयश्चक्रवर्ती जातः । सुचिरं राज्यमनुभवतस्तस्यान्यदा भवविरक्ता जाता । स एवं भावयितुं प्रवृत्तः, येऽत्र प्रतिबन्धहेतवो रमणीयाः पदार्थास्तेऽस्थिराः उक्तं च -
"हियइच्छिया उ दारा, सुआ विणीया मणोरमा भोगा।
विउला लच्छी देहो, निरामओ दीहजीवित्तं ॥ १ ॥" १ "हितेच्छिता तु दारा, सुता विनीता मनोरमा भोगा। विपुला लक्ष्मी देहो, निरामयो दीर्घजीवितम् ॥१॥"

Page Navigation
1 ... 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350