Book Title: Uttaradhyayan Sutram Part 01
Author(s): Vajrasenvijay, Bhagyeshvijay
Publisher: Bhadrankar Prakashan
View full book text
________________
२७८]
[उत्तराध्ययनसूत्रे स्वर्गापवर्गप्राप्तिकारणभूतः, अर्थश्च धर्मश्चार्थधर्मों, ताभ्यामुपशोभितमर्थधर्मोपशोभितम् । एतादृशं जिनोक्तं सिद्धान्तमर्थधर्मसहितं श्रुत्वा यदि भरतश्चक्रधरः सम्पूर्णभरतक्षेत्रं षट्खण्डसाम्राज्यं त्यक्त्वा दीक्षां जग्राह, तदा त्वयाप्यस्मिन् जिनोक्तागमे चलितव्यम्, 'महाजनो येन गतः स पन्थेत्युक्तत्वात् । सकलनृपेषु ऋषभपुत्रो भरतो मुख्यस्तेनायं मार्गः समाश्रित इत्यर्थः ॥ ३४ ॥अथात्र भरतचक्रिणः कथा
अयोध्यायां नगर्यां श्री ऋषभदेवपुत्रः पूर्वभवकृतमुनिजनवैयावृत्त्यार्जितचक्रिभोगः प्रथमचक्री भरतनामास्ति तस्य नवनिधानानां चतुर्दशरत्नानां द्वात्रिंशत्सहस्रनरपतीनां द्विसप्ततिसहस्रपुरवराणां षण्णवतिकोटिग्रामाणां चतुरशीतिशतसहस्रहयगजरथानां षट्खण्डभरतस्यैश्वर्यं कुर्वतः स्वसम्पत्त्यनुसारेण साधर्मिकवात्सल्यं कुर्वतः, स्वयं कारिताष्टापदशिरःसंस्थितचतुर्मुखयोजनायामजिनायतनमध्यस्थापितनिजनिजवपु:प्रमाणोपेतश्रीऋषभादिचतुर्विंशतिजिनप्रतिमावन्दनार्चनं समाचरतः श्रीभरतचक्रिणः पञ्च पूर्वलक्षाण्यतिक्रान्तानि।
___ अन्यदा महाविभूत्योद्वर्तितदेहः सर्वालङ्कारविभूषितः स भरतचक्री आदर्शभवने गतः । तत्र स्वदेहं प्रेक्षमाणस्याङ्गुलीयकं पतितं, तच्च तेन न ज्ञातं । आदर्शभित्तौ स्वदेहं पश्यता तेन पतिता मुद्रिका स्वकराङ्गल्यशोभमाना दृष्टा । ततो द्वितीयाङ्गलीतोऽपि मुद्रिका-ऽपनीता। साप्यशोभमाना दृष्टा । ततः क्रमात्सर्वाङ्गाभरणान्युत्तारितानि ।तदा स्वशरीरमतीवाशोभमानं निरीक्ष्य संवेगमापनश्चक्री एवं चिन्तितुं प्रवृत्तः । अहो ! आगन्तुकद्रव्यैरेवेदं शरीरं शोभते, न स्वभावसुन्दरम् । अपि चैतच्छरीरसङ्गेन सुन्दरमपि वस्तु विनश्यति उक्तं च
मणुन्नं असणपाणं, विविहं खाइमसाइमं ।। सरीरसंगमावन्नं, सव्वंपि असुई भवे ॥ १ ॥ वरं वत्थं वरं पुष्फं, वरं गंधविलेवणं । विनस्सए सरीरेण. वरं सयणमासणं ॥ २ ॥ निहाणं सव्वरोगाणं, कयग्घमथिरं इमं ।
पंचासुहभूअमयं, अथक्क परिक्कमणं ।। ३ ।। तत एतच्छरीरकृते सर्वथा न युक्तमनेकपापकर्मकरणेन मनुष्यजन्महारणम् यत उक्तम्
"लोहाय नावं जलधौ भिनत्ति, सूत्राय वैडूर्यमणि दृणाति ।
सच्चंदनं प्लोषति भस्महेतो-र्यो, मानुषत्वं नयतीन्द्रियार्थे ॥ १ ॥" इत्यादिकं चिन्तयतस्तस्य भरतस्य प्राप्तभावचारित्रस्य प्रवर्धमानशुभाध्यवसायक्षपकश्रेणिप्रपन्नस्य केवलज्ञानमुत्पन्नम् शक्रस्तत्र समायातः, कथयति च द्रव्यलिङ्गं प्रपद्यस्व । येन दीक्षोत्सवं करोमि।ततो भरतकेवलिनास्वमस्तके पञ्चमौष्टिको लोचः कृतः,शासनदेव१ बृहच्छान्तौ द्वितीयगाथायां एष पाठोऽस्ति ॥

Page Navigation
1 ... 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350