Book Title: Updeshmala
Author(s): Unknown
Publisher: Unknown
View full book text
________________
उपदेशमालाविशेषवृत्तौ
॥ ४२४॥
वाः स्युर्यतापनमण्डलम् । भोविनीत व नादचे न
DeceDeepeeDecemero
॥ ९०॥ कुर्वन्ति देवा अपि पक्षपातं, नरेश्वराः शासनमुद्वहन्ति । शान्तीभवन्ति ज्वलनादयो यत्, तत्सत्यवाचां फलमामनन्ति
परिग्रह ॥ ९१ ॥ चौर्याच्च विरताः श्राद्धाः स्युस्तथाहि-तमभिलषति सिद्धिस्तं वृणीते समृद्धिस्तमभिसरति कीर्त्तिर्मुश्चते तं भवार्त्तिः । स्पृ. 18
IN विरमणम्। हयति सुगतिस्तं नेक्षते दुर्गतिस्तं, परहरति विपत्तं यो न गृह्वात्यदत्तम् ।। ९२ ॥ अदत्तं नादत्ते कृतसुकृतकामः किमपि यः, शुभश्रेणिस्तस्मिन्वसति कलहंसीव कमले । विपत्तस्मादूरं ब्रजति रजनीवाम्बरमणेविनीतं विद्येव त्रिदिवशिवलक्ष्मीर्भजति तम् ॥ ९३ ॥ परजनमनःपीडाक्रीडावनं वधभावना, भवनमवनिव्यापिव्यापल्लताघनमण्डलम् । कुगतिगमने मार्गः स्वर्गापवर्गपुरार्गला, नियतमनुपादेयं स्तेयं नृणां हितकाङ्क्षिणाम् ॥ ९४ ॥ परदारविरताश्च श्राद्धाः स्युर्यतः-चक्षुर्दिक्षु क्षिपन्ती क्षपयति झगिति प्रेक्षकाक्षीणि साक्षाल्लीलालोलाऽलसाङ्गो जगति वितनुतेऽङ्गसङ्गाङ्गभङ्गान् । खेदस्वेदप्रभेदान् प्रथयति दवथुस्तम्भसंरम्भगर्भान् , बाला व्यालावलीव भ्रमयति भुवनं चेतसा चिन्तिताऽपि ।। ९५ ॥ नाऽऽसक्त्या सेवनीयास्तत्स्वदारा अप्युपासकैः । आकरः सर्वपापानां, किं पुनः परयोषितः ॥९६।। स्वपति या परित्यज्य, निरपोपयति भजेत् । तस्यां क्षणिकचित्तायां, विश्रम्भः कोऽन्ययोषिति ॥ ९७ ॥ नारी नितम्बजघनस्तनभूरिभारामारोपयन्त्युरसि मूढधियो रताय । संसारवारिनिधिमनिमजनाय, जानन्ति तां नहि शिलां निजकण्ठबद्धाम् ॥ ९८॥ भवोदन्वद्वेलां मदनमृगयुव्याधहरिणी, मदावस्थाहालां विषयमृगतृष्णामरुभुवम् । महामोहध्वान्तोच्चयबहलपक्षान्तरजनों, विपत्खानी नारी परिहरत हे श्राद्धसुधियः ॥ ९९ ।। २४३ ॥ विरया परिग्गहाओ, अपरिमिआओ अणंततण्डाओ। बहुदोससंकुलाओ, नरयगइगमणपंथाओ ॥ २४४ ॥ परिग्रहाच्चापरिमिताद्विरताः श्राद्धाःस्युरनन्ततृष्णारूपमूर्छाविच्छेदात्तथाहि-वित्तं वाञ्छति निर्धनस्तदपि च प्राप्तः समस्तक्षिति,
॥४२४॥ क्षोणीशत्वमवाप्य चामिलषति स्फीतं स सम्राट्पदम् । सम्नाडप्यमराधीशस्य पदवीमित्येवमेषा नृणां, लब्धेऽपि ध्रुवमुत्तरोत्तरपदे तृष्णा | न विश्राम्यति ॥ १०० ।। परिग्रहनिषण्णोऽपि, योऽपवर्ग विमार्गति । लोहोडुपनिविष्टोऽसौ, पारावारं तितीर्षति ॥ १॥ तृष्णाखनि
Depeperpeopeleepepeper

Page Navigation
1 ... 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574