Book Title: Updeshmala
Author(s): Unknown
Publisher: Unknown

View full book text
Previous | Next

Page 526
________________ उपदेशमालाविशेषवृत्तौ ॥४८ ॥ PORPOSECCCCCTOrderpeo सूत्रमात्रम् । ततश्च लिङ्गाचाराभ्यां सह श्रुतमात्रं यस्य स तथा। तथा प्रोक्तः पथिकः क्लिश्यति तथा लिङ्गाचार श्रुतमात्रोऽपीत्यर्थः ।। क्रियाविकलएतदेव भावयति-" कप्पा" गाहा । “पवावण" गाहा । कल्पादिकमजानानः कयं यत्ततामिति सम्बन्धः। तत्र 'कल्प्या ज्ञानमकिंचिकल्प्यं '-साधूनां योग्यायोग्यम् । यद्वा ‘कल्पाकल्पं '-कल्पो-मासकल्पस्थविरकल्पादिस्तदन्योऽकल्पः। 'एषणां'-पिण्डेषणा-प्रासै त्करम्। षणारूपा । तदन्याऽऽधाकर्मिकादिकाऽनेषणा । 'चरणं'-महाव्रतादिकरणम् । पिण्डविशुद्धयादिशैक्षविधि दीक्षाभिमुखस्याभिनवदीक्षितस्य वा सामाचारीपाहणक्रमम् । प्रायश्चित्तस्यालोचनादेर्विधिर्यथा यदा यादृशं यादृशाय तद्दोयते इत्यादिस्तमपि च । द्रव्यक्षेत्रकालभावगुणेषु सामय-समग्रतां कर्त्तव्यप्रयोजनेषु तच्चतुष्टया मुकुलतां 'प्रत्राजनविधि'-दीक्षादानक्रमम् । ' उत्थापनां' च-त्रतारोपणन्यायम् । 'आर्याविधि '-साध्वीप्रतिपालनक्रमं निरवशेषम् । 'उत्सर्गापवादविधि'-द्रव्याचपेझं कर्त्तव्यमार्गमजानानः कथं यतताम् ।। ४१७१८॥ तस्माज्ज्ञाने महान् यत्नो विधेयः । तदर्थना च गुरव आराधनीयाः (न पुस्तकपाठिना भाव्यम् ) ॥ यतः-"सीसा" गाहा । अविवेकिना लोकेनापि शिष्याचार्यक्रमेणैव गृहीतानि शिल्पशास्त्राणि सम्यग्ज्ञायन्ते न दृष्टमात्राणि । तेषां विगोपककारित्वा- 19 त्तथा चोक्तम्-नहि भवति निर्विगोपकमनुपासितगुरुकुलस्य विज्ञानम् । प्रकटितपश्चाद्भाग, पश्यत नृत्तं मयूरस्य ॥ १॥ ततो लोकोत्तरैः साधुभिर्लोकोत्तरानुष्ठानं सुतरामाचार्यादेवोपात्तमवदातं भवति, तस्मात् स्थितमेतत्-"जह" गाहा । यथा ज्ञानित्वादुपायविद्गीतार्थस्तपःसंयमयोरुद्यन्तुं सम्यगनुष्ठानं कत्तुं जानाति । न तथा चक्षुर्मात्रदर्शनसामाचा रेका जानन्ति चक्षुर्मात्रदर्शनेन परा| नुष्ठानालोकनेनागमं विना सामाचारी येषां ते तथा । तस्माद्गुरोः सकाशादागमाद्गीतार्थतायां यत्नः कार्यः ॥ १९-२० ।। एवं श्रुत्वा ज्ञानमेवालम्ब्य कश्चित्तोषं विदध्यादतस्तदपि क्रियाविकलमकिंचित्करमेवेति । सदृष्टान्तमावेदयन्नाहसिप्याणि य सत्याणि य, जाणतो विनय जुजइ जो ऊ। तेसिं फलं न भुंनइ, इअ अजयंतो जई नाणी ॥४२१॥ गारवतियपडिबद्धा, संजमकरणुजमम्मि सीअंता। निग्गंतूण गणाओ (घराभो) हिंडंति पमायरण्णम्मि ॥ ४२२ ॥ Preprenderconveera

Loading...

Page Navigation
1 ... 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574