Book Title: Updeshmala
Author(s): Unknown
Publisher: Unknown

View full book text
Previous | Next

Page 558
________________ हितोपदेशः। उपदेशमालाविशेषवृत्तौ गाहा । तपोवने साधुमध्ये गच्छवासेन 'संजमनिव्वाहिरो' त्ति-आगमोक्तानुष्ठानबहिर्भूतो नागरं नरं कंचिदसाध्यव्याध्यन्वितमक- | ल्याणिनमिति गम्यते । अयमुपनयः भाववैद्ये कर्मवातहराणि सिद्धांतपदौषधानि पाययत्यप्यनेकधा पापी यः प्राणी रोगिणां चित्तोदरं पापवायुना गाढतरं पूर्यत इति ॥ किमिति-सिद्धान्तपदौषधेरपि तेषां न कोऽपि गुणो जायत इत्यत्र दृष्टान्तानाह-" दडूढजउ" गाहा । यथा दग्धेन जतुना न कार्य भवति, भग्नश्च शङ्खः पुनः सज्जोकत्तुं न शक्यते । ताम्रविद्धं च लोहं नान्यघटनां प्राप्नोति घण्टान्तानि लोहानीति प्रसिद्धरेवं यतिरपि गुरुकर्मा चिकित्सितुं न शक्यत इति ।। एतदेवाह-“को दाही" गाहा । अयं | भावार्थ:-यथा देवलोकगुणान् जानानस्येन्द्रस्याने देवलोको न कथ्यते, कथने हि केवलमुपहास्यता स्यात् । तथा तेऽपि किल वयमेव जानीम इत्युपदिशन्तमुपहसन्त्येव न पुनस्ते किंचिज्जानन्ति प्रबलमोहनिद्रावष्टब्धत्वादन्यथोन्मार्गप्रवृत्तेरयोगादिति ॥४९० ॥ ननु कथमयमुन्मार्ग इत्याह दो चेव जिणवरेहि, जाइजरामरणविष्पमुक्केहिं । लोगम्मि पहा भणिया, सुस्समण सुसावगो वाऽवि ॥ ४९१ ॥ भावच्चणमुग्गविहारया य दवच्चणं तु जिणपूआ। भावच्चणाउ भट्ठो, हविज्ज दव्यच्चणुजुत्तो ॥ ४९२ ।। जो पुण निरचणो च्चिअ, सरीरसुहकज्जमित्ततल्लिच्छो । तस्स नहि बोहिलाभो, न सुग्गई नेय परलोगो ॥ ४९३ ॥ कंचणमणिसोवाणं, थंभसहस्ससि सुवण्णतलं। जो कारिज जिणहरं, तोऽवि तवसंजमो अहिभो ॥ ४९४ ॥ निब्बीए दुभिक्खे, रण्णा दोवंतराओ अन्नाओ। आणेऊणं बीअं, इह दिन्नं कासवजणस्स ॥ ४९५ ॥ केहिवि सव्वं खइयं, पइन्नमन्नेहिं सव्वमद्धं च । वुत्तं गयं च केई, खित्ते खुटुंति संतत्था ॥ ४९६ ॥ राया जिणवरचंदो, निब्बीयं धम्मविरहिओ कालो। खित्ताई कम्मभूमि, कासववग्गो य चत्तारि ॥ ४९७ ॥ अस्संजएहिं सव्वं, खइअं अद्धं च देसविरएहिं । साहूहिं धम्मबीअं, उत्तं नीअं च निष्फत्तिं ॥ ४९८ ॥ merCCCORPOCKDCPCDCrorae ॥५१६॥

Loading...

Page Navigation
1 ... 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574