Book Title: Updeshmala
Author(s): Unknown
Publisher: Unknown

View full book text
Previous | Next

Page 566
________________ उपदेशमालाविशेषवृत्तौ ।। ५२४ ॥ संविग्नपक्षपातिनो या या यतनया मनाक् परिणतपरिमितोदकादिग्रहणरूपा सा सा से तस्य संविग्नपक्षपातिनो निर्जरा भवति कर्मविलयहेतुत्वात्तस्य कायेनान्यत्र प्रवृत्तस्यापि सदनुष्ठान एव गाढं चित्तप्रतिबन्धात्तथा चोक्तम् — संविग्गपक्खिओ पुण, अन्नत्थ पट्टओविका । धम्मे श्चिय तल्लिच्छो, दढरत्तिथिव्व पुरिसंमि ॥ त्ति ॥ छ ॥ २६ ॥ इदानीं गीताथों बहुस्तोकगुणदोषपर्यालोचनं भगवदुपदेशात् किंचिदासेवमानोऽपि महतो निर्जरालाभस्य भाजनं स्यादिति सदृष्टान्तमाह – “ सुंकाई " गाहा । शुल्को -राजदेयो भागस्तदादिर्येषां कर्मकरव्ययादीनां ते शुल्कादयस्तेः परिशुद्धो निर्वे (व) टितः शुल्कादिपरिशुद्धः शुल्कादीन् प्रपात्य यो लाभस्तस्मिन् सति वाणिजः करोति चेष्टां व्यवहारात्मिकाम् । एवमेव गीतार्थों ज्ञानाद्यधिकलाभरूपमायं दृष्ट्वा यद्यदा बहुगुणं तत्तदा आचारत्यासेवते आयव्ययतुलनया गीतार्थः प्रवर्त्तमानो निर्जरालाभवान् भवतीत्यर्थः ॥ २७ ॥ नन्वस्तु गीतार्थस्य निर्जरालाभो, यस्तु निष्प्रयोजनमेव संपूर्णानुष्ठानविकलः संविग्नपाक्षिक मार्गः स किमर्थं समर्थ्यत इत्याह - " आमुक " गाहा । आसमन्तान्मुक्ता योगा येन स आमुक्तयोगी तस्य तादृशस्यापि जातस्य साधुवर्गस्य भवत्येव स्तोका जीवदया, ततः संविग्नपक्षयतना मोक्षाभिलाषानुरागेण पूर्वोक्तरूपा वर्त्तना दृष्टा भगवद्भिरिति, तदयमर्थों यथा ह्यातुरो बहुकालमपथ्यासेवी सुवैद्यसंपर्कादिना विज्ञातपथ्यासेवनगुणत्वादारोग्याकाङ्क्षित्वेनापध्यं हातुकामः पथ्यासेवनायां भावतः प्रतिबद्धोऽपि क्रमेणैवापध्यं मुझे || तथा चोक्तमायुर्वेदे, उचितादहिताद्धीमान, क्रमशो विरमेन्नरः । हितं क्रमेणोपचरेत् क्रमध्यात्रोपदेक्ष्यते इति । तथा कथंचिदेव बहुकालं यः पार्श्वस्थादिभावभागी स साधुसंपर्कादिना प्रादुर्भूततीव्रधर्मश्रद्धानोऽपि - ' न य ओसन्नविहारी, दुहिओ ओसन्नयं चयइ ' इत्यादिप्रागुक्तयुक्त्या दुस्त्यजत्वातद्भावस्य क्रमशो निवर्त्तमानो गाढं संयमप्रतिबद्धाभिप्रायः संपूर्णवीर्यलाभादर्वाक् संविग्नपाक्षिकः स्यात्तदर्थं तन्मार्गोऽपि मोक्षहेतुतया प्रज्ञापित इति ॥ २८ ॥ तदेवमनेकाकारान् सदुपदेशान् प्रतिपाद्य तेषां सुपात्रन्यासयोग्यतां विपक्षविक्षेपद्वारेणाह — "किं मूसगाण" गाहा । मूषककाकदृष्टान्तयोरेतयोर्दाष्टन्तिकमाह - ' मोहमलखवलियाणं ' ति मोहमलदिग्धानां गुरुकर्मणां जीवानां किं कार्यमुपदेशमालया किंचिदुपकाराभावात् ॥ २९ ॥ किंच - " चरण " गाहा । ' सययअजोग्गमिणं ' ति सदा अयोग्यमेतदुपदेशमालाख्यं La LaAAoAc आयव्ययं तोलयित्वा गीतार्थो आचरति । ।। ५२४ ॥

Loading...

Page Navigation
1 ... 564 565 566 567 568 569 570 571 572 573 574