Book Title: Updeshmala
Author(s): Unknown
Publisher: Unknown

View full book text
Previous | Next

Page 564
________________ Deeta उपदेशमालाविशेषवृत्तौ नंतशो ॥ ५२२॥ इत्यर्थः । के तेऽत आह-गृहिलिङ्गकुलिङ्गद्रव्यलिङ्गैः करणभूतैर्ये वर्तन्ते । गृहिलिङ्गं-गार्हस्थ्यम् । कुलिङ्गं-पाशुपतादिवेषः । द्रव्य I|सर्वः द्रव्यलिङ्ग-पार्श्वस्थानां रजोहरणादि । एवं च स्थिते किं संपन्नमित्याह-'जह तिन्निओ' ति ॥ ५२० ॥ ननु गृहिपाशुपतादयो भवन्तु | लिङ्गान्यभवानुयायिनो भगवल्लिङ्गधारिणस्तु कथमित्यत्राहसंसारसागरमिणं, परिब्भमतेहिं सव्वजीवेहिं । गहियाणि य मुक्काणि य अणंतसो दवलिंगाई ॥ ५२१ ॥ मुक्तानि । अच्चणुरत्तो जो पुण, न मुयइ बहुसोऽवि पन्नविजंतो। संविग्गपक्खियत्तं, करिज लब्भिहिसि तेण पह ॥ ५२२ ॥ कंताररोहमद्धाणओमगेलनमाइकज्जेसु । सव्वायरेण जयणाइ कुणइ जं साहुकरणिज्ज ॥ ५२३ ॥ आयरतरसंमाणं, सुदक्करं माणसंकडे लोए। संविग्गपक्खियत्तं, ओसन्नेणं फुडं काउं ॥ ५२४ ॥ सारणचइआ जे गच्छनिग्गया पविहरंति पासत्था । जिणवयणबाहिराऽवि य, ते उ पमाणं न कायव्वा ॥ ५२५ ॥ हीणस्सऽवि सुद्धपरूवगस्स संविग्गपक्खवायस्स । जा जा हविज जयणा, सा सा से निजरा होइ ॥ ५२६ ॥ सुका(सुंका)इयपरिसुद्धं, सइ लाभे कुणइ वाणिो चिट्ठ। एमेव य गीयत्थो, आयं दठ्ठ समायरइ ॥ ५२७ ॥ आमुक्कजोगिणो चिअ, हवइ थोवाऽवि तस्स जीवदया। संविग्गपक्खजयणा, तो दिट्ठा साहुवग्गस्स ॥ ५२८॥ कि मूसगाण अत्थेण, किंवा कागाण कणगमालाए ?। मोहमलखवलिआणं, किं कज्जुवएसमालाए ? ॥ ५२९ ॥ चरणकरणालसाणं अविणयबहुलाण सययऽजोगमिणं । न मणो सयसाहस्सो, आबज्झइ कुच्छभासस्स ॥ ५३० ।। | ॥५२२॥ अनादित्वात्कालस्य सर्वभावैः संयोगधर्मकत्वाच्च प्राणिनामनन्तशो द्रव्यलिङ्गसम्बन्धो न विरुद्ध इति भावः ॥ एवं च स्थितेन | | द्रव्यलिङ्गेन काचिदास्थाऽतस्त्याग एव तस्य श्रेयान् । यस्तु न त्यजति स आगमज्ञैः प्रज्ञापनीयस्तथापि च यो न त्यजेत्तं प्रत्याह CROPERCUROPERCRA

Loading...

Page Navigation
1 ... 562 563 564 565 566 567 568 569 570 571 572 573 574