Book Title: Updeshmala
Author(s): Unknown
Publisher: Unknown
View full book text
________________
pere
नानारूपनरोत्तमैक
प्रयागवटवद्विस्ता
॥ शिष्यः श्रीमानेन विजयस्त
उपदेशमाला-0 ॥ व्याख्याकारप्रशस्तिः॥
| व्याख्याकार विशेषवृत्तौ| नानारूपनरोत्तमैकवसतिर्नीरागतासंगतः, पातालं परितः स्फुरन्निह बृहद्गच्छोऽस्ति रत्नाकरः । स श्रीमन्मुनिचन्द्रसूरिसुगुरुस्तत्रा- IN
प्रशस्तिः । भवद्भरिमिः, शाखाभिर्भुवि यः प्रयागवटवद्विस्तारमुद्रामगात् ॥ १॥ साहित्यतर्कागमलक्षणेषु, यद्ग्रन्थवीथीकविकामधेनुः । कस्योप
कारं न चकार सम्यक्, निःशेषदेशेषु च यद्विहारः ॥२॥ शिष्यः श्रीमुनिचन्द्रसूरिगुरुभिर्गीतार्थचूडामणिः, पट्टे स्वे विनिवेशितस्तदनु | 6] स श्रीदेवसूरिप्रभुः। आस्थाने जयसिंहदेवनृपतेर्येनास्तदिग्वाससा, स्त्रीनिर्वाणसमर्थनेन विजयस्तम्भः समुत्तम्भितः ॥३॥ तत्पट्टप्रभ
भवोऽभवन्नथ गुणग्रामाभिरामोदयाः, श्रीभद्रेश्वरसूरयः शुचिधियस्तन्मानसप्रीतये । श्रीरत्नप्रभसूरिभिः शुभकृते श्रीदेवसूरिप्रभोः, शिष्यैः सेयमकारि सम्मदकृते वृत्तिर्विशेषार्थिनाम् ॥ ४ ॥ श्रीदेवसूरिशिष्यभ्रातृणां विजयसेनसूरीणाम् । आदेशस्यानृणभाव-मगममेतावताह-16 मिह ॥५॥ यदियमुपदेशमाला, श्रावकलोकस्य मूलसिद्धान्तः । प्रायेण पठति चायं, तदिहास्माभिः कृतो यत्नः ॥६॥ व्याख्यातृचूडामणिसिद्धनाम्नः, प्रायेण गाथार्थ इहाभ्यधायि । क्वचित्क्वचिद्यातु विशेषरेखा, सद्भिः स्वयं सा परिभावनीया ।। ७ ॥ | यदिह किंचिदनागमिकं क्वचिद्विरचितं मतिमन्दतया मया । तदखिलं सुधियः क्षमयामि च कृतकृपाः परिशोधयतादरात् ॥ ८॥ स्वस्य परस्य च सूक्तैर्वृत्ति-विस्तारिता चकास्तीयम् । मणिखण्डमण्डलैरिव, सुवर्णपूजा जिनेन्द्राणाम् ॥ ९॥ प्रकृता समर्थिता च, श्रीवीरजिनापतो भृगुपुरेऽसौ। अश्वावबोधतीर्थे श्री-सुव्रतपर्युपास्तिवशात् ॥ १०॥ संशोधिता च संनिहित-कतिपयैः सहृदयैरियं प्रायः। पुनरपि कण्टकशुद्धिः, कार्या वः प्रार्थये सर्वान् ॥ ११॥ भास्वद्भास्वरकान्तकान्ततिलकं प्रक्षिप्तवत्राकृतं, निर्यन्नोर(लाशिलातलासुपटलीदुर्वारदूर्वाङ्कुरम् । यावन्मेरुमहीभृतं(धरं) प्रतिकरोत्यारात्रिकोत्तारणं, ताराभिर्युविलासिनी विजयतां तावन्नवेषा कृतिः |
॥५३०॥ ॥ १२॥ विक्रमाद्वसुलोकार्क-(१२३८) वर्षे माघे समर्थिता। एकादशसहस्राणि, मानं सार्द्धशतं तथा ॥ १३॥ १११५० || शुभमस्तु लेखकपाठकयोः ॥ इति व्याख्याकारप्रशस्तिः समाप्ता।
emereznecemenexpezmeroecomes

Page Navigation
1 ... 570 571 572 573 574