Book Title: Updeshmala
Author(s): Unknown
Publisher: Unknown
View full book text
________________
उपदेशमालाविशेषवृत्तौ
॥ ५३१ ॥
नमः श्री वर्द्धमानाय, वर्द्धमानाय वेदसा । वेदसारं परब्रह्म - ब्रह्मबद्धस्थितिश्वयः ॥ १ ॥ स्वबीजगुप्तं कृतिभिः कृषीवलैः, क्षेत्रेषु सिक्तं शुभभाववारिणा । क्रियते यस्मिन् स फलशिवनिया, पुरं तदत्रास्ति दयावटाभिधम् ॥ २ ॥ ख्यातस्तत्रास्ति वस्तुप्रगुणगुणगणः प्राणिरक्षकदक्षः, सज्ज्ञाने लब्धलक्ष्यो जिनवचनरुचिश्चञ्चदुच्चैश्चरित्रः । पात्रं पात्रकचूडामणिजिनसुगुरूपासनावासनायाः, संघः सुश्रावकाणां सुकृतमतिरमी सन्ति तत्रापि मुख्याः || ३ || होनाकः सज्जनज्येष्टः, श्रेष्टो कुमरसिंहकः । सोमाकः श्रावकश्रेष्टः, शिष्टवीररिसिंहकः || ४ || कडुयाकथ्ध सुश्रेष्टी, साङ्गाकः इति सत्तमः । खीम्वाकः सुहडाकथ्ध, धर्मकर्मैककर्मठः ॥ ५ ॥ एतन्मुखः श्रावकसंघ एषो ऽन्यदा वदान्यो जिनशासने सः । सदा सदाचारविचारचारु, क्रियासमाचारशुचित्रतानाम् ॥ ६ ॥ श्रीमज्जगचन्द्रमुनीन्द्रशिष्य- श्री पूज्यदेवेन्द्रमुनीश्वराणाम् । तदाद्यशिष्यत्वभृतां च विद्या - नन्दाख्यविख्यातमुनिप्रभूणाम् ॥ ७ ॥ तथा गुरुणां सुगुणैर्गुरुणां, श्रीधर्मघोषाभिधसूरिराज्ञाम् । संदेशनामेवमपापभावां, शुश्राव भावावनतोत्तमाङ्गः ||८|| विषयसुखपिपासोर्गेहिनः क्वाप्तिशीलं, करणवशगतस्य स्यात्तपो वाऽपि कीदृग् । अनवरतमदभ्रारम्भिणो भावनाः कास्तदिह नियतमेकं दानमेवास्य धर्म्मः ॥ ९ ॥ किंच - धर्मः स्फूर्जति दानमेव गृहिणां ज्ञानाभयोपग्रहैस्त्रेधा तद्वरमाद्यमत्र यदितो निःशेषदानोदयः । ज्ञानं चाद्य न पुस्तकैर्विरहितं दातुं च लातुं च वा, शक्यं पुस्तक लेखनेन कृतिभिकार्यस्तदर्थोऽर्थवान् ॥ १० ॥ श्रुत्वेति संघसमवायविधीयमान, - ज्ञानार्चनोद्भवधनेन मिथः प्रवृद्धिम् । नीतेन पुस्तकमिदं श्रुतकोशवृद्धये, बद्धवा (?) दरश्विरमलेखयदेष हृष्टः ।। ११ ।। यावज्जिनमतभानु - प्रकाशिताशेषवस्तुविस्तारः । जगति जयतीह पुस्तकमिदं बुधैर्वाच्यतां तावत् ॥ १२ ॥ शुभं भवतु लेखकपाठकयोः ॥
॥ समाप्ता सवृतिरुपदेशमाला ॥
ताडपत्रीय
लेखापक दयावट संघ प्रशस्तिः ।
।। ५३१ ।।

Page Navigation
1 ... 571 572 573 574