Book Title: Updeshmala
Author(s): Unknown
Publisher: Unknown
View full book text
________________
उपदेशमालाविशेषवृत्तौ
॥ ५२५ ॥
Zacz
वस्तु । नहि मणिर्लक्षमूल्यः काकस्य परिधीयते परिधायकस्याप्युपहास्यत्वावाप्तेरिति ॥ ५३० ॥ किमेवमप्युच्यमाने केचिन्न सम्यग्वतेरन्, येनैवमुच्यते ? बाढं, कर्मपरतन्त्रत्वात्प्राणिनां तदाह
नाऊण करयलगयाऽऽमलं व सम्भावओ पहं सव्वं । धम्मम्मि नाम सीइज्जइत्ति कम्माई गुरुआई ।। ५३१ ॥ धम्मत्थकाममुक्खेसु जस्स भावो जहिं जहिं रमइ । वेरग्गेगंतरसं, न इमं सव्वं सुहावेइ ॥ ५३२ ॥ संजमतवाळसाणं, वेरग्गकहा न होइ कण्णसुहा। संविग्गपक्खियाणं, हुज्ज व केसिंचि नाणीणं ॥ ५३३ ॥ सोऊण पगरणमिणं, धम्मे जाओ न उज्जमो जस्स । न य जणियं वेरग्गं, जाणिज्ज अनंतसंसारी ।। ५३४ ॥ कम्माण बहुअणुवसमेण उवगच्छई इमं सव्वं । कम्ममलचिकणाणं, वच्चइ पासेण भन्नंतं ॥ ५३५ ॥
समालमेयं, जो पढइ सुणइ कुणइ वा हियए । सो जाणइ अप्पहियं, नाऊण सुहं समायरई ॥ ५३६ ॥ ज्ञात्वा करतलगतामलकवत् परिस्फुटं सद्भावत उपादेयबुद्धयाऽपि पथं ज्ञानादिकं मोक्षमार्ग सर्वविशेषं तथापि धर्मे नामेति संभाव्यत एतत्केचित् सीद्यते प्रमादादिभिर्भूयते तत्तज्ज्ञायते कर्माणि गुरुकाणि तत् विजृम्भितं तदित्यर्थः ॥ ३९ ॥ अन्यच्च " धम्मत्थ" गाहा । धर्मार्थकाममोक्षाणां मध्ये कस्यापि भावः क्वापि रमते, ततो वैराग्यैकान्तरसं-वैराग्यैकप्रतिबद्धं प्रकरणमिदं न सर्व जनमाह्रादयतीति भावः ॥ ३२ ॥ किंच - " संजम " गाहा । 'संविग्ग' त्ति-संविग्नपाक्षिकाणामुक्तलक्षणायां संयमतपोऽलसानामपि भवेद्वा कर्णसुखवैराग्यकथा केषांचिज्ज्ञानिनां संयमप्रतिबद्धचित्तत्वादवदातज्ञानानामिति यावत् ॥ ३३ ॥ अन्यच्चेदं प्रकरणं मिथ्यात्वाहि (दि) दष्टजन्तूनां साध्यासाध्यत्वविज्ञानाय प्रयुक्तं संग्रहपरिच्छेदकारीति दर्शन्नाह - " सोऊण " गाहा श्रुत्वा प्रकरणमेतद् धर्मे यस्योद्यमो न संजातः । न च वैराग्यं - विषयवैमुख्यं जनितं तमनन्तसंसारीति जानीयाः कालदष्टवदसाध्य इत्यर्थः ॥ ३४ ॥ किमि - त्येवमत आह - " कम्माण " गाहा कर्मणां मिथ्यात्वादीनामुपशमेन क्षयेण क्षयोपशमेन च किंचिच्छेषकर्मणामेव प्राणिनामुपाग
उपदेशमाला केषां न वैराग्य
जनिका ? ।
।। ५२५ ।।

Page Navigation
1 ... 565 566 567 568 569 570 571 572 573 574