Book Title: Updeshmala
Author(s): Unknown
Publisher: Unknown
View full book text
________________
उपदेशमालाविशेषवृत्तौ|
तिविहं तिविहेण' मित्येवं भगिवान केवलमयमुभयभ्रष्ट एव भवति किन्तु मिध्यादृष्टिरित्यर्थः ॥ किंच
Zamezameememezococcaenezaee
यदि न शक्नोषि धारयितुं मूलगुणभरं सोत्तरगुणं तदा तिस्रो (जन्मविहारदीक्षा) भूमिर्मुक्त्वा सुश्रावकत्वमेव वरतरं-प्रधानतरं कत्तुं युक्तम् । भूमयश्च जन्मापेक्षया ज्ञेया न दीक्षापेक्षया ॥ अमुमेवार्थ समर्थयन्नाह-“ अरहंत " गाहा। अर्हच्चत्यानां सुसा- पार्श्वस्थादिधूनां च यथौचित्येन पूजारतः दृढो निष्पकम्पश्चाचारोऽणुव्रतादिपालनात्मको यस्य स दृढाचारः। सुश्रावको वरतरं प्रधानतरो न || बलवत्तरे पुनः साधुवेषेण च्युतधर्मः शासनलाघवकारित्वात् । तथा “ सव्वंति" गाहा । 'सव्वे ति उपलक्षणत्वात्-'सव्वं सावजं जोगं माध्यस्थमापञ्चक्खामि जावज्जीवाए तिविहं तिविहेण' मित्येवं भणित्वा यस्य विरतिः सर्विका-सर्वविरतिर्नास्ति स सर्वविरतिवादी व्रतग्रहण | लम्बनीयम् । काले भ्रश्यति देशविरतेः सर्वविरतेश्च प्रतिज्ञाताकरणात् ।। न केवलमयमुभयभ्रष्ट एव भवति किन्तु मिथ्यादृष्टिश्च भवतीत्याह
"जो जह" गाहा । यो यथावादं यथोक्तमागमे तथा न करोति ततः कोऽन्यो मिथ्यादृष्टिः, स एव मिध्यादृष्टिरित्यर्थः ॥ किंच| " आणाए चिय" गाहा । आज्ञया-भगवदादेशेनैव वर्तमानस्य चारित्रं व्यवतिष्ठते 'तन्भंगे' इत्यादि स्पष्टम् ॥ अभ्युच्चयमाह
" संसारो" गाहा । पञ्चमहाव्रतभित्त्युन्नतः प्राकार इव प्राकारो जीवनगररक्षाक्षमो गुणकलाप इति गम्यते । “ भिल्लिओ' त्ति विलुतो येनापुण्यवतेति । अधुना महासाहसिकत्वं तस्य दर्शयन्नाह-" न करेमि" गाहा प्रत्यक्षो मृषावादी साक्षादलीकवावदूकः पश्यतोहर इवात्यन्तमचिकित्स्य इति । तस्य च मायानिकृत्योरान्तरबाह्यशाठ्ययोः प्रसंगः प्राप्तिः संपद्यते ॥ तथा चासौ प्राकृतलोकादपि पापीयानित्याह-" लोगे वि" गाहा । सशूको मनागपि पापभीरुः सोऽपि विमृश्यकारित्वादलीकं सहसा किचिन्न भाषते । 'अह दिक्खिओवी 'त्यादिना ततो व्यतिरेकमाह-'कि चेति' चकारः पादपूरणे ॥ यस्तु महाव्रताणुव्रतानि पालयितुमशक्तस्तपसा | तु निकाचितान्यपीति तपो हि दुरतिक्रममिति च श्रुत्वा तपस्येवोद्यमं करोति तं प्रत्याह-" महब्वय" गाहा । ' नावावोदो 'त्ति | नौवोद्रो मन्तव्यः । यो हि जलधौ नावं भित्त्वा मूर्खतया लोहकीलकान् गृह्णाति तत्समदृशोऽयं दृष्टव्यः । संयमनौभङ्गेन गृहीततपो यः कीलकस्यापि भवजलधौ निमज्जनात् व्यर्थं तद्ग्रहणं तस्मात् द्वयोरपि यत्नो विधेयः ॥ साम्प्रतं पार्श्वस्थाद्याकीर्णलोके माध्यस्थमाल
6 ॥ ५१९॥ म्बनीयं न मौखय कार्यमन्यथा प्रस्तुतार्थक्षतिः स्यादित्याह-" सुबहु" गाहा । ' कागं च करेइ' ति तद्दोषोद्घोषमौखर्ये क्रिय
स्वात्यन्तति ॥ अधुना मत्पन्नतः प्राकार इवमानस्य चारित्र ।

Page Navigation
1 ... 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574