Book Title: Updeshmala
Author(s): Unknown
Publisher: Unknown
View full book text
________________
उपदेशमालाविशेषवृत्तौ
॥ ५१७ ॥
जे ते सव्वं लहिउँ, पच्छा खुति दुब्बलधिईया । तवसंजमपरितंता, इह ते ओहरिअसीलभरा || ४९९ ॥ आणं सव्वजिणाणं, भंजइ दुविहं पर्छ अइकतो | आणं च अइकँतो, भमइ जरामरणदुग्गम्मि ॥ ५०० ॥
ननु तृतीयः संविग्नपाक्षिक मार्गोऽप्यस्ति स कथं नोक्तः ? सत्यमपिशब्दसूचितोऽसावनयोरेवान्तर्भूतो दृष्टव्यः | सन्मार्गोपवृकत्वेन तन्मध्यपातित्वाविरोधादिति । एतावेव मार्गों भावार्चनद्रव्यार्चनशब्दाभिधेयावित्याह – “भावच्चण" गाहा । भावार्चनमुप्रविहारतादि सम्यक्चारित्राराधनम् । द्रव्यार्चनं तु - जिनपूजारूपसम्यग्द्रव्यस्तवाराधनम् । अनयोः प्रथममेव प्रधानं तदशक्तावितरदपि विधेयं तस्यापि पुण्यानुबन्धिपुण्यहेतुतया पारम्पर्येण भावार्चनहेतुत्वादिति । यद्येवं तर्हि प्रस्तुते किं स्थितमित्याह - " जो पुण " गाहा । एवं मन्यते द्वावेव अनन्तरोपवर्णितौ मार्गों सर्वज्ञाभिमतौ । अयं तून्मार्ग एवोभयलिङ्गशून्यत्वादत एव यः पुनरिति तद्व्यतिरेकितयोपात्तः । निरर्चनो - भावार्चनरहितः । तल्लिच्छशब्दो दृश्यस्तत्परतावाचकः । बोधिलाभः प्रेत्यजिनधर्मप्राप्तिः । सुगति-मक्षावाप्तिः । परलोकः - सुदेवत्वाद्यवाप्तिः ॥ द्रव्यार्चनभावार्चनयोः किमभ्यधिकतरमित्यत्रोच्यते - " कंचण " गाहा । रत्नमयचैत्यभवनद्रव्यार्चन कर्त्तरपि सकाशात्ततः संयमभावार्चनकर्त्तुराधिक्यं ततस्तत्रैव यत्नः कार्यः ॥ यस्तु पार्श्वस्थादिर्यत्नं करोति तस्यापायान् दर्शयितुं दृष्टान्तास्तावदाह - " निब्बीए " गाहा । " केहि वि " गाहा । कदाचिदुर्भिक्षे निर्बीजे सति राज्ञा देशान्तरादन्यस्मादानीय बीजमिह स्वदेशे कर्षकलोकस्य दत्तं निष्पन्नस्यास्य समभागो देय इति । तत्र केचित्सर्वं भक्षितम् । अन्यैरर्द्ध प्रकीर्णमर्द्ध भक्षितम् । अपरैः सर्व प्रकीर्ण- निष्पत्ति नीतम् । केचित्सर्वं व्युप्तोद्गतं निष्पन्नं सत् क्षेत्र एव कुट्टयन्ति, राज्ञश्चरिकया गृहे नयनाय, अत एव संत्रस्ता राजदण्डाद् भीताः । तेन ज्ञाताश्च वधादीन् प्राप्नुवन्ति ॥ ९५-९६ ॥ दान्तिकमाह - " राया ” गाहा । " अस्संजएहिं " गाहा । ' चत्तारि ' ति चत्वारोऽसंयतदेशविरतसु साधुपार्श्वस्थाः । तेषां जीनवरराजेन धर्मबीजं केवलालोकद्वीपादानीय मोक्षधान्यावाप्तये समपितमिति । तत्रासंयतैर्विरतिधर्मरूपं बीजं सर्वं खादितं तद्विरहितत्वात्तेषामर्द्ध च देशविरतेः खादितमर्द्धस्यैव तेषु दर्शनात् । साधुभिः
सुवर्णमणिप्रासादादधिकौ तपसंजमौ ।
॥ ५१७ ॥

Page Navigation
1 ... 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574