Book Title: Updeshmala
Author(s): Unknown
Publisher: Unknown
View full book text
________________
उपदेशमालाविशेषवृत्तौ
॥५१५॥
RoneOCKERCORRECTRODecem
| भाति तदा तत एव बोद्धव्यम् ॥ ८२ ॥ गणिततुलितायुपदेशं यो न बुद्धचते तस्य शिक्षामाह-“ जइ" गाहा यदि तु सर्वमुपदे
शजातमुपलब्धं हृदयेनावधारितम् । उपलद्धेऽपि यद्यात्मोपशमेन रागादिजयेन भावितः । अयमर्थः-स एवोपदेशोपलम्भो भण्यते IN हितोपदेशः । यत्र रागादिजयो भवति । यदुक्तम्-तज्ज्ञानमेव न भवति यस्मिन्नुदिते विभाति रागगणः । तमसः कुतोऽस्ति शक्तिर्दिनकरकिरणाग्रतः स्थातुम् ॥ १॥ इति ततश्च हे विवेकिनः! कायं वाचं मनश्चोत्पथेन यथा न ददध्वं तथा यतध्वमिति शेषः । यथोत्पथप्रवृत्ता योगा न भवन्ति तथा वर्तितव्यमित्यर्थः ।। तत्र तावत्कायमधिकृत्याह-" हत्थे" गाहा । हस्तौ पादौ प्रयोजनेऽपि नासंघृतावप्रतिलेख्याऽप्रमायं च क्षिपेत् एवं कायमपि । 'कुम्मो व्व' इत्यादिना संवृतत्त्वमेवाह-उक्तं च शय्यम्भवपूज्यैः-"कुम्मो व्व अलीणपलीणगत्तो परक्कमिज्जा तव संजमंमि" ॥ ४८४ ॥ वाचमङ्गीकृत्याहविकहं विणोयभासं, अंतरभासं अवक्कभासं च । जं जस्स अपिटमपुच्छिओ य भासं न भासिज्जा ॥ ४८५ ॥ अणवट्टियं मणो जस्स, झायइ बहुयाई अट्टमट्टाई । तं चिंतिरं च न लहइ, संचिणइ अ पावकम्माई ॥ ४८६ ॥ जह जह सव्वुवळद्धं, जह जह मुचिरं तवोवणे वुच्छं । तह तह कम्मभरगुरू, संजमनिब्बाहिरो जाओ ॥ ४८७ ।। विज्जप्पो जह जह ओसहाई पिज्जेइ वायहरणाई। तह तह से अहिययरं, वारणाऊरिअं पुढें ॥ ४८८ ॥ IN दडजउमकज्जकर, भिन्नं संखं न होइ पुणकरणं । लोहं च तंबविद्धं, न एइ परिकम्मणं किंचि ॥ ४८९ ॥ को दाही उवएस, चरणाळसयाण दुन्विअड्ढाणं । इंदस्स देवळोगो, न कहिज्जइ जाणमाणस्स ॥ ४९०॥
विकथा-राजादिसत्का । विनोदभाषा कालनयनमात्रफला । अन्तरभाषा-गुर्वादेर्जल्पतः। अवाक्यभाषा-जकारमकारादिः । या च यस्य कस्याप्यनिष्ठा मर्मस्पर्शिनी तां सवीं न भाषेतेति सम्बन्धः । अपृष्टश्च वाचालतया न भाषेतेति ।। मनोऽधिकृत्याह-"अणवNI ट्ठियं " गाहा 'अट्टमट्टाई' ति-पापसम्बद्धान्य वितईप्रयोजनानि ।। पुनरपि गुरुकर्माणां विपरीतचारितां दर्शयति-"जह जह"
ConcerneIcccccc
॥८१५॥

Page Navigation
1 ... 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574