Book Title: Updeshmala
Author(s): Unknown
Publisher: Unknown

View full book text
Previous | Next

Page 555
________________ उपदेशमालाविशेषवृत्तौ ॥ ५१३ ॥ तदिदमवेत्य यद्विधेयं तदाह - " कह कह गाहा । यः कथं कथं करोमि इत्यादिकं हृदयेन सार्द्ध संप्रसारं पर्यालोचनं प्रतिदिनं करोति सोऽतिशयेन करोत्यात्महितम् ॥ किमित्येतावानादर उपदिश्यत इत्युच्यते । अनादरेण सदनुष्ठानाराधनाऽयोगात्तथा चाह“ सिढिलो ” गाहा । शिथिलः संयमः सदा प्रमत्तस्वभावस्य कीदृशो भवेदिति सम्बन्धः, स च शिथिलः, कथं स्यादित्याहअनादरकृतोऽयत्नानुष्ठितः यत्नेनापि परभयादनुष्ठीयमाने न किंचित्स्यादित्याह - अवशवशकृतः । अवशो-गुर्वाद्यायत्तता तद्वशेन तद्द्वारेण नात्मश्रद्धया कृतः । कृतापकृतश्च क्वचित्संपूर्णाराधनाद्विराधनाच्च क्वचिदिति । एतदेवाह - " चंदोव्व " गाहा । तथोद्गृहविगृहनिरङ्गनश्च नैवेप्सितं लभेत् । तत्रोद्गतं प्राबल्येन नष्टं गृहस्थावस्थाभावि गृहं यस्य स तथा । प्रव्रज्यावस्थायामपि विशिष्टवसत्यभावाद्विगृहः निरङ्गनश्च योषिदभावात्ततः कर्मधारयः । ततोऽयमर्थः - क्लिष्टाध्यवसायेन विषयान वाञ्छन्नप्यसौ कर्मैव चिनोति न पुनरभिलषितं प्राप्नोति गृहगृहिणीप्रभृतीनां तत्साधनानामभावादिति || ४७६ ।। अन्यच्चासाविधैव यदनुभवति तदाहभीओforग्ग निलुको, पागडपच्छन्न दोससयकारी । अप्पच्चयं जणंतो. जणस्स घी जीवियं जिया || ४७८ ॥ न तहिं दिवसा पक्खा, मासा वरिसा वि संगणिज्जंति । जे मूलउत्तरगुणा, अक्खलिया ते गणिज्जंति ॥ ४७९ ॥ जो न विदिदिणे संकलेइ के अज्ज अज्जिया मि गुणा ? । अगुणेसु अ नहु खलिओ, कह सोउ करिज्ज अप्पहिअं ? ॥ ४८० ॥ इय गणियं इय तुलिअं इय बहुआदरिसियं नियमियं च । जइ तहवि न पडिबुज्झइ, किं कीरइ ? नृण भत्रियव्वं ॥ ४८१ ॥ किमगंतु पुणो जेणं, संजमसेढी सिढिलीकया होई । सो तं चिअ पडिवज्जइ, दुक्खं पच्छा उ उज्जमई ॥ ४८२ ॥ जइ सव्वं उवलद्धं, जइ अप्पा भाविओ उवसमेणं । कायं वायं च मणं, उप्पहेणं जह न देई || ४८३ || हत्थे पाए निखिवे, कार्यं चालिज्ज तं पि कज्जेणं । कुम्मो व्व सए अंगे, अंगोवंगाई गोविज्जा ॥ ४८४ ॥ मीतो मां कोऽपि किंचिद्भणिष्यतीति श्रासादुद्विग्नः क्वचिदपि धृतेरभावात् । ' निलुक्क ' :- संघपुरुषादिभयो नात्मानं गोपयन् । हितोपदेशः । ॥ ५१३ ॥

Loading...

Page Navigation
1 ... 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574