Book Title: Updeshmala
Author(s): Unknown
Publisher: Unknown
View full book text
________________
उपदेशमालाविशेषवृत्तौ
॥५१२॥
परिअहिऊण गंथत्थवित्थरं निहसिऊण परमत्थं । तं तह करेइ जह तं, न होइ सव्वंपि नडपढियं ॥ ४७३ ॥
Iहितोपदेशः। पढइ नडो वेरग्गं, निविजिज्जा य बहुजणो जेण । पढिऊण तं तह सढो, जालेण जलं समोअरइ ॥ ४७४ ॥ कह कह करेमि कह मा करेमि कह कह कयं बहुकयं मे। जो हिययसंपसारं, करेइ सो अइकरेइ हियं ॥ ४७५॥ सिढिलो अणायरकओ, अवसवसको तहा कयावको। सययं पमत्तसीलस्स, संजमो केरिसो होज्जा ? ॥ ४७६ ॥ चंदुव्व कालपक्खे, परिहाइ पए पए पमायपरो। तह उग्घरविघरनिरंगणो य णय इच्छियं लहइ ॥ ४७७ ॥
शूलादिभिरप्यकस्मान्म्रियते प्राणी स चाकृतधर्मा शोचतीत्यर्थः । विहितसदनुष्ठानस्य तु नास्ति शोक इत्याह-"कत्तो" गाहा । कुतश्चिन्ता मृत्यावुपस्थितेऽपि न काचिदित्यर्थः। परिहत्थो-दक्षः । नियमानां-विचित्राभिग्रहाणां सम्बन्धी भृतो भर आत्मशकटे येन स तथा ॥ ७० ॥ एतच्च जानाना अप्येके गुरुकर्मत्वान्न कुर्वन्तीत्याइ-“साहिति य" गाहा। मासाहसशकुनसदृशका जीवा इत्यनेन वक्ष्यमाणगाथासंविधानकं सूचयति-तदेवाह-" वग्ध" गाहा । किल कश्चित्पक्षी मार्गे गच्छता ब्राह्मणेन 'मा साहस'मित्यारटन्नाकणितो गत्वा निरीक्षितश्च यावत्प्रसुप्तव्याघ्रानने प्रविश्यासौ मांसमाकर्षति, ततो ब्राह्मणेनाभ्यधायि–'मासाहसं' ति जंपसि, वग्घमुखाओ य आमिसं हरसि । मुद्धो सि सउण दीससि, वायासरिसं न य करेसि ॥१॥ एवमन्योऽपि योऽन्यथावादी अन्यथा करोति स तत्तुल्यो दृष्टव्यः॥ एतद्विदित्वा आगमज्ञेन यथावादिना तथाकारिणा भाव्यमुक्तवपरीत्ये तु लाघवापादनेनागमाध्ययनस्य न पाठतुल्यतैवाविर्भाविता भवेत्ततो यथासौ न स्यात्तथा कार्यमित्याह-“ परि" गाहा । परिवाभ्यस्य ग्रन्थार्थयोः सूत्रतदर्थयोर्विस्तारम् । उद्घोषणामात्रेणापि परावर्त्तनं स्यात्तदपोहायाह निघृष्य कनकमिव कषपट्टके परमार्थ तत्सारमपि विज्ञा
॥५१२॥ येत्यर्थः । तदागमोक्तं तथा करोत्यनुष्ठानसंपादनेन यथा तदागमाध्ययनं सर्वमपि नटपठितं न भवति ।। नटपठितदृष्टान्तमेवाह" पढइ " गाहा । जालेन मत्स्यान् ग्रहीतुं नद्यादिजलेऽवतरति । यथाऽयं तथा स्वयमनाचरन् प्रस्तुतो धर्मदेशकोऽपि ज्ञेय इति ।।
commercemezameerweeperpeperweet

Page Navigation
1 ... 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574