Book Title: Updeshmala
Author(s): Unknown
Publisher: Unknown
View full book text
________________
उपदेशमालाविशेषवृत्तौ
॥ ५११ ॥
कार्या न पुनः क्रोधः क्वापि कर्त्तव्यस्तस्य परलोकापकारित्वादायुपश्चानित्यत्वेन परलोकस्याभ्यर्णवर्त्तित्वात् ॥ ६४ ॥ एतदेवाह - "C वच्चइ गाहा । व्रजति क्षणेन परलोकमिति गम्यते पित्तानिलादिक्षो भैस्तथाविधैः सर्वदा पार्श्ववर्त्तिभिः स्वपुत्रं रणसिंहराजं शियांश्च प्रत्याह – उद्यच्छत मा विषीदत सदनुष्ठाने मा शिथिलीभवत । यतस्तरतमयोगः सातिशयो धर्मकारणसम्बद्धोऽयं वक्ष्यमाणो दुर्लभस्ततस्तत्प्राप्तौ न युक्तः प्रमादः कर्त्तुम् ॥ तथाहि - " भो भव्याः काकतालप्रपतनतुलया रत्नदृष्टान्ततो वा, मानुष्यक्षेत्रजातिप्रभृति कथमपि प्रापि दुष्प्रापमेतत् । धर्मः कर्मप्रमाथी श्रुतचतुरगुरुश्चैष लेभे भवद्भिस्तत्किं नाद्यापि सद्यस्त्यजथ कुगतिद् निर्विवादं प्रमादम् ॥ १ ॥ ६५ ॥ तथा चाह – “ पंचिंदियत्तणं " गाहा । पञ्चेन्द्रियत्वादीन्येतानि सर्वाण्यप्युत्तरोत्तरक्रमेण दुर्लभानि प्राप्योद्यमः कत्तु युक्तो, न प्रमादः । एवमप्युपदिष्टे यः साम्प्रतेक्षित्वाद्दुर्बुद्धिर्धर्मं न कुर्यात् स पश्चाद् बहु शोचतीत्याह - " आउं" ' आयु '- जीवितं ' संवेष्टयन् ' - सन्निहितोक्रमकारणेर्लघूकुर्वन् करुणं ध्यायति जीवो यथा हा किं मया मन्दभाग्येन लब्धेऽपि सर्वज्ञशासने क्षिप्रमेव मोक्षप्रापिणि विषयलवलम्पटतया निरन्तरमहादुःखाधार संसारकारणमीदृशमनुष्ठितमिति सुचरितावप्रम्भाभावात् ।। एतदेवाह – “ एक्कंपि " गाहा । एकमपि - द्रव्यभावस्तवयोरन्यतरत् । ' दढक्कारो ' त्ति द्रढिमा अवष्टम्भः क्व मरणान्ते मन्दपुण्यस्य जीवस्य विषयासक्त्या पञ्चेन्द्रियत्वसद्धर्मसामग्रीहारणात्तदुक्तम् — लोहाय नावं जलधौ भिनत्ति, सूत्राय वैडूर्यमणि दृणाति । सच्चन्दनं प्लोषति भस्मनेऽसौ यो मानुषत्वं नयतीन्द्रियार्थे ॥ ६८ ॥ न केवलं पित्तादिभिरुपक्रम कारणैरायुश्च्यवते, किं तर्हि ? एवमपीत्याहसूलविस अहिविसुई - पाणीसत्यग्गिसंभमेहिं च । देहतर संक्रमणं, करे जीवो मुहुत्ते || ४६९ ॥ कत्तो चिंता सुचरियतवस गुणमुट्ठियस्स साहुस्स ? । सोगइगमपडिहत्थो, जो अच्छा नियमभरियभरो ॥ ४७० ॥ साहंति अ फुडविअर्ड, मासाहसस उणसरिसया जीवा । न य कम्मभारगरुयत्तणेण तं आयरंयि तहा ॥ ४७१ ॥ वग्धमुहम्म अहिगओ, मंसं दंतंतराउ कडूढेइ । मा साहसं ति जंपेड़, करेह नय तं जहा भणियं ॥ ४७२ ॥
हितोपदेशः ।
॥ ५११ ॥

Page Navigation
1 ... 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574