Book Title: Updeshmala
Author(s): Unknown
Publisher: Unknown
View full book text
________________
उपदेशमालाविशेषवृत्तौ
।। ५०९ ॥
ङ्गार एकस्तथा क्षिप्तो यथा तत्संघाटिकेकदेशे लग्नस्तया च भणितं भोः श्रमणोपासक महानुभाव ! किं मदीया संघाटी त्वया दग्धा । तेनोक्तं किमित्यायें ! अलीकमभिदधासि । नहि दह्यमानं दग्धमुच्यते त्वन्मते । संघाटी च त्वदीयेदानीं दह्यमानैव वर्त्तते इत्याद्युक्त्या सा प्रतिबुद्धाऽवदत्-यथा भव्यं कृतं श्रावक ! इच्छाम्यनुशास्तिमिति दत्तमिध्यादुष्कृता च गता जमालिपार्श्वम् । स्वाभिप्रायं च सयुक्तिकं बहुश उक्तवती । तथापि न तत्प्रतिपन्नवानसौ । ततः सा परिशेषसाधवश्च स्वामिसकाशमेव प्राप्ताः । सोऽप्येकाकी तस्मादुष्प्ररूपणादनालोचिताप्रतिक्रान्तोऽर्द्धमासिकसं लेखनया कालं कृत्वा लान्तककल्पे त्रयोदशसागरोपमस्थितिकः किल्बिषिको देवः समुत्पन्नः । ततश्च्युतश्चत्वारिपच तिर्यग्मनुष्यदेवभवग्रहणानि संसारमनुपर्यथ्र्य महाविदेहे सेत्स्यतीति ॥ भगिनीतनयः पतिः सुतायाः स्वकरसमर्पित संयमाधिराज्यमवगणयति चेज्जिनं जमालिस्तदद्दह कोऽपि कृतघ्नप्रकर्षः ? || ४५९ || जमालिप्रकारमेव जीवमाश्रित्याहइंदियकसायगाव - महिं सययं किलिट्ठपरिणामो । कम्मघणमहाजालं, अणुसमयं बंधई जीवो ॥ ४६० ॥ परपरिवायविसाला, अणेगकंदष्प विसयभोगेहिं । संसारत्था जीवा, अरइविणोअं करंतेवं ॥ ४६१ ॥ आरंभपायरिया, लोइअरिसिणो तहा कुलिंगी अ । दुहओ चुका नवरं जीवंति दरिद्दजियलोए ।। ४६२ ।। सव्वो न हिंसियव्वो, जह महिपालो तहा उदयपालो । नय अभयदानवरणा, जणोत्रमाणेण होयन्त्रं ॥ ४६३ || पाविज्जइ इह वसणं, जणेण तं छगलओ असत्तुत्ति । न य कोइ सोणिय बलिं, करेह वग्वेण देवाणं ॥ वच्च खणेण जीवो, पित्तानिलधाउसिंभखोभेहिं । उज्जमह मा विसीअह, तरतमजोगो इमो दुलहो । पंचिदियत्तणं माणुसत्तणं आरिए जणे सुकुलं । साहुसमागम सुणणा, सद्दहणाऽरोग पव्वज्जा ॥ आउं संविल्लंतो, सिढिलंतो बंधणाई सव्वाईं। देहट्ठिअं मुयंतो, झायह कलणं बहुं जीवो ॥ एकंऽपि नत्थि जं सुठु सुचरियं जह इमं बलं मज्झ । को नाम दढक्कारो, मरणंते मंदपुण्णस्स ? ॥ ४६८
४६४ ॥ ४६५ ॥
॥
४६६ ॥
४६७ ॥
युग्मम् ॥
हितोपदेशः ।
॥ ५०९ ॥

Page Navigation
1 ... 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574