Book Title: Updeshmala
Author(s): Unknown
Publisher: Unknown

View full book text
Previous | Next

Page 560
________________ उपदेशमालाविशेषवृत्तौ ॥ ५९८ ॥ पुनस्तद्धर्मबीजं व्युप्तं - सुक्षेत्रे नीतं च निष्पत्तिं सम्यक्पालनेन ॥ पार्श्वस्यैस्तर्हि किं कृतं कीदृशा वा त इत्याह "जे ते" गाहा ये ते सर्वविरतिरूपं धर्मबीजं लब्ध्वाऽपि क्षेत्रे- शरीरे कुट्टयन्ति - खण्ययन्ति भगवदनादिष्टाचौरकर्षका इव । अत एव दुर्बलधृतिकास्तपः संयमयोः परितान्ताः - श्रान्ताः । अवभृतशीलभराः पार्श्वतो मुक्तशीलभारास्ते पार्श्वस्थादयो भवन्ति ॥ सांप्रतं यदर्थमिदमुपक्रान्तं तद्दर्शयितुमाह“ आणं " गाहा । द्विविधं पथं सुश्रमण - सुश्रावकलक्षणम् ॥ ५०० ॥ यदा तर्हि भग्नपरिणामतया न शक्नोति व्रतं धारयितुं तदा किं विधेयमित्याह — जइ न तरसि धारेउ, मूलगुणभरं सउत्तरगुणं च। मुत्तूण तो तिभूमी, सुसावगतं वरतरागं ॥ ५०१ ॥ अरिहंतचेइआणं, सुसाहुपूयारओ दहायारो | सुस्सागो वरतरं न साहुवेसेण चुअधम्मो ॥ ५०२ ॥ सव्वंति भाणिऊणं, विरई खलु जस्स सध्विया नत्थि । सो सव्वविरइवाई. चुकइ देसं च सव्वं च ॥ ५०३ ॥ जो जहवायं न कुणइ, मिच्छद्दिट्ठी तओ हु को अन्भो ? । वडूढेइ अ मिच्छत्तं परस्स संकं जणेमाणो ॥ ५०४ ॥ आणाए चिय चरणं, तब्भंगे जाण किं न भग्गति । आणं च अइकंतो, कस्साएसा कुणइ सेसं ॥ ५०५ ॥ संसारो अ अणंतो, भट्ठचरित्तस्स लिंगजीविस्स । पंचमहव्वयतुंगो, पागारो भल्लिओ जेण ॥ ५०६ ॥ न करेमि त्ति भणित्ता, तं चैव निसेवर पुणो पावं । पच्चक्खमुसाबाई, मायानियडीपसंगो य ॥ ५०७ ॥ atesfa जो सगो, अलिअं सहसा न भासए किंचि । अह दिक्खिओऽवि अलियं, भासह तो किंच दिखाए ? ||५०८ ॥ महवय अणुब्वयाई, छंडेउ जो तवं चरइ अन्नं । सो अन्नाणी मूढो, नावाबु ( छुद्दो) ड्डो मुणेयच्चो ।। ५०९ ॥ सुबहुं पासत्थजणं, नाऊणं जो न होइ मज्झत्थो । नय साहेइ सकज्जं, कागं च करेइ अप्पाणं ।। ५१० ॥ च्युतधर्मः साधुवेषेण शाशनला घवकारी | ।। ५१८ ।।

Loading...

Page Navigation
1 ... 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574