Book Title: Updeshmala
Author(s): Unknown
Publisher: Unknown
View full book text
________________
उपदेशमालाविशेषवृत्तौ ॥५०२॥
बोधधिया निजः । कुठारेणांह्निराजघ्ने, सुलसेन सुबुद्धिना ॥ ८९ ॥ पीडया प्रलपन्नुच्चः, समस्तांस्तानुवाच सः। गृहीध्वं बन्धवः
10 सुलसकथा। कांचित्कणशो मम वेदनाम् ।। २९० ॥ एते भवन्तः सर्वेऽपि, सुस्निग्धाः सर्वदा मयि । तत्किमेवमुपेक्षन्ते, मत्पीडां किं न गृहते | ॥९१ ॥ तेऽवोचन शक्यते लातुं, किमन्येनान्यवेदना । सोऽवादीदेवमेवैत-ल्लास्यथैनोऽपि तत्कथम् ॥ ९२ ।। अत्राल्पवेदनादानेऽ- | प्यलं यदि न तत्कथम् । आदास्यध्वे प्रभूतां तां, यूयं नरकवेदनाम् ॥ ९३ ॥ यः करोत्यत्र यत्कर्म, स एवाप्नोति तत्फलम् । न ह्यन्येन विषे भुक्ते, मृत्युरन्यस्य जायते ॥ ९४ ॥ पिता माता स्वसा भ्राता, वल्लभा वा भवार्णवे। वैपरीत्यभृतोऽपि स्युस्तकिमेतैरतात्त्विकः ।। ९५ ॥ अनाद्यनन्ते संसारे, को न केन न कस्य न । संबन्धो जन्तुना जन्तोः, केयं स्वपरकल्पना ॥ ९६॥6 त्यक्त्वा कदाग्रप्रन्थि, तदस्मिन्पापकर्मणि । जनधर्माधिकारे नः, साहाय्यं धत्त धीधनाः ॥ ९७ ॥ निर्माय धर्मकमैकतानं तं वीक्ष्यते | ततः । तदुक्तं प्रत्यपद्यन्त, किं न वज्रेण मिद्यते ॥ ९८ ॥ इत्येवमेष सुलसः स्वमतिप्रभावात्कल्याणभागभयनिर्भरसौहृदाच्च । अङ्गीकृतद्विषडणुव्रतवृद्धिशुद्धिबुद्धिर्बभूव जिनधर्मधराधुरीणः ॥ २९९ ॥
साम्प्रतं ' केसिंचि परो लोगो' इत्यादि भङ्गकचतुष्टये प्रथमभङ्गं तावद्योजयन्नाहछज्जीवकायविरओ, कायकिलेसेहिं सुठु गुरुएहिं । नहु तस्स इमो लोगो, हवइऽस्सेगो परो लोगो ॥ ४४१ ॥ नस्यनिरुद्धमईणं, दंडियमाईण जीवियं सेयं । बहुवायम्मिऽवि देहे, विसुज्झमाणस्स वर मरणं ॥ ४५२ ॥ तवनियमसुट्ठियाणं, कल्लाणं जीविपि मरणंपि । जीवंतज्जति गुणा, मयाऽवि पुण सुग्गई जंति ॥ ४४३ ॥ अहियं मरणं अहिरं च जीवियं पावकम्मकारीणं । तमसम्मि पडंति मया, वेरं वदति जीवंता ॥ ४४४ ॥ अवि इच्छंति अ मरणं, नय परपीडं करंति मणसाऽवि । जे सुविइयसुगइपहा, सोयरियसुभो जहा सुलसो ॥ ४४५॥ ___ षड्जीवकायेषु निरतस्तदुपमईकारीत्वाद्यः ' कायक्लेशः '-पञ्चाग्नितापनादिभिरतिबृहत्तमैर्वर्त्तते तस्यायं लोको-मनुष्यभवरूपो न
economercenamera:
॥

Page Navigation
1 ... 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574