Book Title: Updeshmala
Author(s): Unknown
Publisher: Unknown
View full book text
________________
उपदेशमालाविशेषवृत्तौ
कालशौकरिकान्त्यावस्था।
॥५००॥
हिरण्मयीम् । करोषि न तथाप्येतत् । करिष्यामि कदाचन ॥ ४७ ॥ भूयसा वा किमुक्तेन, कल्पयेः कणशोऽपि चेत् । कुर्वे तथापि नाऽकार्य, त्वदायत्तं तु जीवितम् ॥ ४८ ॥ कालशौकरिकोऽप्येवं, प्रोचे भूमिभृता भृशम् । शूनां त्यजाऽद्य येन त्वामदरिद्रं करोमि भोः ॥ ४९॥ सोऽवोचत्कः किलास्यां स्याद्दोषः कथय भूपते ! । येन मां त्याजयस्येना, बहुद्रव्यार्पणादपि ॥ २५० ॥ प्रत्युत प्राणिसंघातः, प्राणिति प्रायशोऽनया । विप्रक्षत्रियवैश्यादिः, कुतस्तस्मात्त्यजामि ताम् ।। ५१॥ किमत्र बहुनोक्तेन, तद्वचः पृथिवीपते ! । नैव ताभ्यामभव्यत्वादङ्गीचक्रे मनागपि ॥ ५२ ॥ कालशौकरिको राज्ञा, सोऽन्धकूपे च चिक्षिपे । हिंसामेकामप्येन, वारयामि | हठादिति ॥ ५३॥ नृपः प्राप्तो द्वितीयेऽह्नि, वन्दनाय जगत्प्रभोः। प्रोवाच पालितः स्वामिन् !, मयेको नियमस्तयोः ॥५४॥ मुनीन्द्रः प्राह मिथ्यैतन्मृन्मयान्महिषान् यतः । तावतस्तत्र कृत्वाऽसौ, जघानेति निरीक्ष्यताम् ।। ५५ ॥ जाते क्रमेण यतस्य,
मत्यौ निकटवर्तिनि । कालशौकरिकस्याभूत् , तदिदानीं निगद्यते ॥५६॥ पञ्च पञ्च शतान्युच्चमहिषाणां विनिघ्नता । प्रत्यहं तेन | यत्कर्म, निर्मितं प्रचितं चिरात् ॥ ५७ ॥ तत्प्रभावान्महारोगाः, प्रादुरासन् शरीरके । तादृशा यादृशा शङ्के, सादृश्यं रौरवे भवेत् |
॥ ५८ ॥ हा हा हतोऽस्मि हा मात-म्रियते म्रियतेऽधुना । इत्याक्रन्दैस्तटस्थानां, कम्पयामास मानसम् ॥ ५९॥ न शय्यायां न ] भूपृष्ठे, नाभुञ्जानस्य नाश्नतः। नाप्सु पीतास्वपीतासु, सुखं तस्यास्ति सर्वथा ।। २६० ॥ वीणावेणुमृदङ्गादि-शब्दादिविषयैः क्षणात् । जायते. तस्य कोऽप्यन्तः, सन्तापः प्रतिवासरम् ।। ६१ ।। प्रविष्टमिष्ठकापाके, चितायामथवा स्थितम् । पच्यमानमिवात्मानमनात्मज्ञो विवेद सः ।। ६२ ।। स्वतातमातमत्यन्तमित्येवमवलोकयन् । आख्यदुःखी स्वमित्रस्याभयस्य सुलसोऽखिलम् ॥ ६३ ॥ विमश्य
कर्ममर्माणि, श्राद्धधर्मधुरन्धरः । अभयः कथयामास, तस्य तत्पुरतो यथा ।। ६४ ॥ तत्पित्रा मित्र ! संचिक्ये, चिरं तत्कर्मफल्म| पम् । सप्तस्वपि न यन्माति, भूमिषूपरि वर्त्तते ॥ ६५ ।। जन्मन्यत्रैव तत्तस्य, फलमेषोऽनुभाव्यताम् । कुरु त्वमिन्द्रियार्थानां, वैप
रीत्यमतोऽधुना ॥ ६६ ॥ इत्यवेत्य समेत्यासौ, सुलसः सत्त्वरं गृहात् । तीक्ष्णकण्टकशय्यायां, शाययामास तं क्षणात् ॥ ६७ ।। विलेपनमसद्गन्धैः, सर्वाङ्गीणमवीवृधत् । कट्वम्लतिक्तवस्तूनि, स्वयं भृशमभूभुजत् ।। ६८ ॥ इत्यनिष्टा जनविटा, इन्द्रियार्था यथा
PeeCeelCCCCerveena
॥५००॥

Page Navigation
1 ... 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574