Book Title: Updeshmala
Author(s): Unknown
Publisher: Unknown
View full book text
________________
उपदेशमालाविशेषवृत्तौ|
॥५०१॥
PCDCCCORRECORRomance
यथा । सुलसेन विधीयन्ते, सुखी स स्यात्तथा तथा ।। ६९ ॥ अभ्यर्णचारिणं किंचिदवोचदिति चात्मजम् । कि त्वयेतावती वेलां, TV सत्सुरवात्सुत ! वञ्चितः ।। २७० ।। तां दृष्ट्वा तादृशीं चेष्ठां, वाचोयुक्तिं च पैतृकीम् । सुलसश्चिन्तयामास, विस्मयाधीनमानसः
IG|सुलसकथा। ॥ ७१ ॥ अहो पापस्य माहात्म्यमीदृशं कटु दृश्यते । जन्मन्यत्रैव नो जाने, किं परत्र भविष्यति ॥ ७२ ॥ विपाकं पापकस्यैवं, साक्षादनुभवन्नपि । न तातः कुरुतेऽद्यापि धिगूधर्मस्य कथामपि ।। ७३ ॥ अहं तु वर्तयिष्यामि, वार्तामपि न पाप्मनः । साक्षान्निरीक्ष्यमाणेऽग्नौ झंपापातं करोति कः ॥७४॥ धर्मध्यानपराधीने, सुलसे दुष्कृतालसे । क्रन्दमाने जने क्रूरकर्मामग्रे स दुर्मनाः ।।७५|| उदपाद्यप्रतिष्ठाने, वनकण्टकसङ्कटे । सप्तम्यामवनौ दुःख-प्रकर्षकनिकेतने ॥ ७६ ॥ सुलसश्चान्यदाऽभाणि, स्वजन विकार्थिभिः । पितुःपदं क्रमायातं, त्वयाऽधिष्ठीयतामिति ॥ ७७ ॥ मांसगृद्धा वृथा वृद्धाः, सर्वान् वस्तदिदं ब्रुवे । नाहमेतत्करिष्यामि, पातकं प्राणिघातकम् ॥ ७८ ॥ चकार तातस्तन्नाम-सद्धर्माध्वनिरन्धलः । धर्माधर्मपथौ पश्यन्नहं तु न करोम्यदः ॥ ७९ ॥ चक्षुष्मन्तो IN | भवन्तोऽपि, पश्यन्तः पुरतः पथि । अन्धकूपं बृहद्रूपं, कि पतन्ति कदाचन ।। २८० ।। हिंसया जायते दुःखं, यथाऽऽत्मनि तथा | परे। यथावद्वय॑ते स्वात्मन्यन्यत्रापि तथा न किम् ।।८।। कालशौकरिके साक्षादीक्षांचक्रे मुमूर्षति । विपाकः पाप्मनां मास्म, मुग्ध-10 मुग्धा मुधा ततः ।। ८२ ॥ जीवितार्थे जनो दत्ते, कृत्स्नामपि वसुन्धरांम् । तन्महामूल्यमल्पेऽर्थे, मा हताहतजीवितम् ।। ८३ ।। 10 धत्तां तपस्यां बहुभिर्नमस्यां, व्याख्यातु शास्त्रं स्वरहस्यपात्रम् । न धर्मरक्षा यदि जीवरक्षा, तदा समस्तं तदिहाप्रशस्तम् ।। ८४ ॥ रु:रक्षरकैस्तिरस्कृतिकृतैः स्वस्याधिरुत्पद्यते, यद्धत्ते जितकुन्तखड्गविशिखाक्षेपैः शरीरव्यथा। मृत्योर्नाम त एव निर्भरभयं सत्यं तथा प्राणिनामन्येषामपि ही कथं रतिरतः प्राणप्रहाणेन वः ॥ ८५ ॥ प्राज्यस्वाराज्यसज्जाप्रसभसुभगताजीवितारोग्यरूपः, प्रीतिप्रस्तावयन्तीप्रतिहतकुगतिः प्रस्तुतप्राभवश्रीः । सेयं सोपानपङ्क्तिः प्रगुणगुणततिः सिद्धिसौधावरोहे, रोहन्ति पुण्यभाजां मनसि विजयते जीवरक्षा सुलक्ष्या ।। ८६ ॥ तैरुक्तं भावि यत्पापं, प्राणिव्यापादनोद्भवम् । तत्ते वयं गृहीष्यामः, सर्वेऽप्यल्पकमल्पकम् ।। ८७ ॥
॥५०१॥ किचक एव हन्तव्यो, भोस्त्वया सैरिभः स्वयम्। भेत्स्यामो वयमेवान्यास्तत्कियत्तव पापकम् ।। ८८ ॥ ज्ञातिष्विति प्रजल्पत्सु, प्रति
Depeacorecaceedeosexmonam

Page Navigation
1 ... 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574