Book Title: Updeshmala
Author(s): Unknown
Publisher: Unknown
View full book text
________________
उपदेशमालाविशेषवृत्तौ ॥ ४९९ ॥
शासने स्पष्ट-स्फटिकोपलनिर्मले । पापमेतत्प्रकुर्वाणः, कलङ्कस्तबकायसे || २५ || साक्षेपमाचचक्षे स त्वं किमेवं प्रजल्पसि । यत्र स्युस्तादृशाः श्राद्धाः किमन्यत्तत्र जायते ॥ २६ ॥ औणिको नास्ति मे कल्पः, किं व्रतं तं विना च मे । धर्मोपकरणे चिन्तां त्वं कदाचन किं व्यधाः ? ||२७|| मात्स्यैरेतैस्ततः कल्पं, क्रेष्यामि व्रतवृद्धये । नृपोऽजल्पदयुक्तोऽस्मि, मिध्यादुष्कृतमस्तु मे ॥ २८ ॥ रत्नकम्बलमादत्स्व, प्रसीद त्यज दुष्क्रियाम् । बोधयित्वेति तं भूयः पार्थिवः प्रस्थितः पुरः ।। २९ ।। प्रेक्षामास ततोऽप्येये, कज्जलाचितलोचनाम् । गर्भिणीमार्थिकां याच मानां हृट्टे वराटकान् ॥ २३० ॥ तत्रापि प्राणिनामेव, दुष्कर्मत्वमचिन्तयत् । जैनेन्द्रशासने शङ्कां न त्वल्पामध्यकल्पयत् ॥ ३१ ॥ तामप्यवीवदत्तद्वत् पार्थिवः साध्यदोऽवदत् । राजन् ! जातमिदं तावत्, किमतिक्रान्तचि न्तया ||३२|| साम्प्रतं प्रसवासत्तिस्तघृताद्यैः प्रयोजनम् । न चान्यास्ति गतिस्तेन, याचे हट्टे वराटकान् ||३३|| मा भूच्छासनमालिन्यमित्येकान्तगृहे क्वचित्। एनामानाययामास, मम (माभार ) भोभो इतोऽवदत् ||३४|| यदेवं नैव सम्यक्त्वात् कथंचिदचलत्ततः । प्रत्यक्षीभूय भूमिभृद्देवेनेदमभाष्यत ॥ ३५ ॥ भो भोः श्रेणिक ! यादृक्षस्त्तमृभुक्षापरीक्षितः । तादृक्ष एव जैनेन्द्रशासने त्वं सुनिश्चलः ॥ ३६ ॥ त्रिदशो दर्दुराङ्कोऽहं त्वत्परीक्षार्थमागमम् । मयैवाकारि सर्वेयं, कुष्टिसाध्वादिविक्रिया ॥ ३७ ॥ मनागपि न तु क्षोभः, समजायत जातु ते । न किं वज्रमणेर्भेदे, भिद्यन्ते लोहशुचयः ॥ ३८ ॥ तद्गृहाण विभो ! हारं, गोलकद्वितयं तथा । क्रोडार्थमिति गीर्वाणस्तस्मै तत्सर्वमापिपत् ।। ३९ ।। तारं हारं तथा छिन्नं, योऽमुं सन्धास्यते पुमान् । न जीविष्यत्यसावेव, मुक्त्वा सोऽन्तर्दधे सुरः || २४० || श्रेणिक चेल्लणादेव्यास्तं तारं हारमार्पयत् । गोलकद्वितयं तत्तु, सुनन्दायाः प्रदत्तवान् ॥ ४१ ॥ तेनानन्दमविन्दाना, सुनन्दा प्रकटेया । भित्तावास्फोटयामास, तौ गोलौ स्फुटितौ स्फुटम् ॥ ४२ ॥ तस्मादकस्मादेकस्माद्विस्मयैकनिकेतनम् । देवदूष्यद्वयं सद्यः प्रादुरासीद्विकस्वरम् ॥ ४३ ॥ द्विधाभूताद्वितीयस्मात्पुष्पदन्तद्वयद्युति । कुण्डलद्वितयं दिव्य-रत्नरम्यं प्रकभूत् ॥ ४४ ॥ चलणा च सुनन्दा च, देव्यौ द्वे अपि तत्क्षणात् । हर्षोत्कर्षेण रत्नानि तान्यङ्गेष्वप्यनह्यताम् ॥ ४५ ॥ नृपेणापि गृहं गत्वा, जल्पिता कपिला स्वयम्। देहि भिक्षां तपस्विभ्यो, याचसे यद्ददामि तत् ॥ ४६ ॥ साऽवादीयदि मां देव ! सर्वामपि
श्रेणिक
सम्यक्त्वपरीक्षा |
॥। ४९९ ।।

Page Navigation
1 ... 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574