Book Title: Updeshmala
Author(s): Unknown
Publisher: Unknown

View full book text
Previous | Next

Page 539
________________ उपदेशमाला| विशेषवृत्तौ ॥४९७॥ emercreepercenecrazmeezeroe अपराऽऽह त्वरस्व त्वं, यास्यावः सममेव वां । पत्याहमनुजज्ञे तत् , पृच्छ त्वमपि वल्लभम् ।। ८१ ॥ पानीयहारिकाशब्दानित्या- |y दीन् दुर्दुरः स तान् । आकर्णयंस्तदा दध्यौ, पूर्वकृतमिदं क्वचित् ।। ८२ ।। स्यात्पुनः क्वेति तात्पर्यादीहापोहं प्रकुर्वतः । संज्ञि- दर्दुरदेवात्वात्तस्य संजज्ञे, जाणिस्मरणमुज्वलम् ।। ८३ ।। मां धृत्वा स पुरद्वारि, द्वारपालं यमर्हितुम् । आसीद्गतः स एष स्यादागतो भग ख्यानकम् । वान्बहिः ।। ८४ ॥ तदा न वन्दितो येन, मया पापीयसा प्रभुः । तेन दुर्दुरता सेयं, फलं तस्यानुभूयते ॥ ८५ ॥ तत्साम्प्रतमपि स्वस्य, पूरयामि मनोरथान् । परः कोऽवसरः स्यान्मे, क्व कदा वेति वेदकः ।। ८६ ।। सार्द्ध श्रद्धावताऽनेन, जनेन प्रणिनंसुना । भदन्तं वन्दितुं यामि, स्वीकरोम्यद्भुतं फलम् ।। ८७ ।। उत्प्लुत्योत्प्लुत्य मत्पाव, यावदायातुमुद्यतः । तावत्त्वत्तुरगेणासौ, खुरेणाक्रम्य चूर्णिणतः ॥ ८८ ॥ प्रधानप्रणिधानस्यानुभावेन मृतस्ततः। द१राकेषु देवेषु, प्रादुरासीन्महासुरः ॥ ८९ ।। जीवानां भावसंशुद्धिर्विज्ञेया साध्यसाधनी । अन्यथालिङ्ग्यते कान्ता, दुहिता पुनरन्यथा ।। १९० ॥ क्रियाशून्यो हि यो भावो, भावशुन्या च या | क्रिया । अनयोरन्तरं ज्ञेयं, भानुखद्योतयोरिव ॥ ९१॥ तदस्य भावसंशुद्ध-बंद्धबुद्धेः शुभाध्वनि । अभूदेवतयोत्पत्तिस्तद्भावः पुण्यकारणम् ।। ९२ ॥ श्रीवीरस्यैष पृथ्वीशः, श्रेणिकः श्रावकाऽग्रगीः । मयाऽपि तीर्थकद्भक्तेः, शक्यश्चालयितुं न हि ॥९३।। श्रेणिक ! त्वं सुधर्मायां, सभायामित्यशस्यथाः । अग्रतः स्वर्गिवर्गस्य, समग्रस्य बिडोजसा ।। ९४ ॥ एतदश्रद्दधानोऽसौ, त्वत्परीक्षार्थमागमत् । अमरः कुष्टिरूपेण, त्वदृष्टेमोहमादधौ ॥ ९५ ॥ गोशीर्षचन्दनेनाहो, सिञ्चति स्म मदादरात् । त्वया तु रसिकासेकं, करोतीति निरक्ष्यत ॥ ९६ ।। यत्पुनः प्रोक्तवानेष, म्रियस्वेति मया क्षुते । तदभक्त्या न भक्त्यैव, सत्प्रयोजनमब्रवीत् ॥ ९७ ॥ व्याख्याक्षुदादिखेदेन, किमर्थ स्थीयते भवे । मोक्षमेकान्तसौख्यं त्वं, मृत्वा याहीति सोऽवदत् ॥ ९८ ॥ प्राज्यराज्यार्जितं सौख्यं, जीवतो जगतीश ! ते । मृत्यौ तु दुर्गतिस्तेन, त्वां जीवेति गिराऽगृणात् ॥ ९९ ॥ त्वत्सुनोर्जीवतः पुण्यं, मृतस्य सुरसम्पदः । यदृच्छा तेन तेनोक्ता, जीव वा त्वं म्रियस्व वा ॥ २०० ॥ कालसौकरिकः प्राणान् , पापमापद्यतेतराम् । मृतस्तु दुर्गतो गन्ता, निषिद्धस्त ||४२७॥ भयादपि ॥१॥ अथाकात्मनः पातं, दुर्गतौ श्रेणिकः क्षणात् । कामं श्याममुखच्छायस्तीर्थनाथं व्यजिज्ञपत् ॥ २ ॥ युष्माह Pcccccceremocrace..

Loading...

Page Navigation
1 ... 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574