Book Title: Updeshmala
Author(s): Unknown
Publisher: Unknown

View full book text
Previous | Next

Page 537
________________ उपदेशमाला विशेषवृत्तौ| दर्दुरदेवाख्यानकम्। ॥ ४९५ ॥ RCommerPCRORRECORDC जैनमुनेरिव ॥ ३६ ।। युग्मम् । तपनातपसंपातात् , क्षुद्रसत्वभयादपि । उष्णे तृष्णगतीवाभूदम्भोऽन्वेष्टुं प्रचक्रमे ॥ ३७ ।। अम्भोथ भ्राम्यता तेन, गिरीणां गह्वरोदरे। क्वचिदालोकयां चक्रे, तज्जीवितमिवात्मनः ॥ ३८ ॥ कलिमशमीधात्री, पिचुमन्दाऽभयादिभिः । सर्वतः संपरिक्षिप्ते, हृदे तुच्छजलास्पदे ।। ३९ ॥ तीरवृक्षावलेः पत्रैः, फलैः पुष्पैश्च सन्ततम् । पतद्भिः कल्कवजातं, तत्र ग्रोष्मोष्मणा जलम् ॥ १४० ॥ तदृष्ट्वा हृदयं तस्य, समुच्छश्वास तत्क्षणात् । इन्द्रियाणि च जातानि, स्वार्थग्रहपटून्यलम् ॥ ४१ ॥ तेन विश्रम्य विश्रम्य, कल्काकारं जलं ततः। प्रारेभे पातुमत्यन्तं, पिपासाविगमार्थिना ॥ ४२ ॥ यथा यथौषधक्वाथकल्पं तत्स पयोऽपिबत् । तथा तथाऽस्य संजज्ञे, विरेकः कृमिजालवान् ।। ४३ ॥ पथ्यं हरीतकीधात्री, फलैरेव प्रकल्पयन् । सेवते स्म धनच्छायां, सदा तेषां महीरुहाम् ॥ ४४ ॥ एवं कतिपयैरेव, वासरैस्तच्छरीरकम् । चक्रे रसायनेनेव, नीरुक्तेनाम्बुनाऽधिकम् ॥४५|| या न चिन्तयितुं शक्या, न कत्तुं नापि भाषितुम् । साऽप्यवस्था भवत्येव, विधावभिमुखे सति ।। ४६ ।। अनुकूले विधौ पुंसां, विषमप्यमृतायते । विपरीते पुनस्तस्मिन्नप्यमृतं विषायते ॥ ४ ॥ विधिः पितेव सर्वत्र, कदाचित् परिरक्षति । कदाचित्पीडयत्येव, दायाद इव दुईमः ।। ४८ ॥ न यत् पुरुषकारेण, साध्यं धीसम्पदा न च । तदेकं देवमेवेह, बलिभ्यो बलवत्तरम् ।। ४९ ॥ परोपतापिना सौख्य, दौस्थ्यं परहितैषिणाम् । यदत्र जायते सोऽयमन्यायोऽस्य महान्विधेः ।। १५०॥ अथ तेन स्वदेहस्य, वीक्ष्य सौन्दर्यसम्पदम् । चिन्तितं दर्शयाम्येतां, स्वलोकाय वपुःश्रियम् ॥५१॥ किं तया सारयाऽप्यत्र, जातया सम्पदा नृणाम् । यो न पश्यन्ति लोकाः स्वे, प्रमादोत्फुल्ललोचनाः ॥ ५२ ॥ पुत्राः सह कलत्रैश्च, श्रयन्ते यादृशीं दशाम् । पश्यामि तादृशों तेषां, तां च तातैकविद्विषाम् ॥ ५३ ।। स्वयं संपादितं सद्यो, द्विषां द्वेषस्य यः फलम् । स्वचक्षुभ्यां निरीक्षेत, जन्म तस्य प्रशस्यते ॥ ५४॥" इत्यालोच्य दुराचारः, स स्वपत्तनमीयिवान् । कथंचित्प्रत्यभिज्ञातः, पपृच्छे सहवासिभिः ॥ ५५ ॥ केन भद्र ! तवापास्तं, तत्कुष्ठं सुष्ठु निष्ठुरम् । स प्राह सुप्रसन्ना मां, देवतेवंविधं व्यधात् ।। ५६ ॥ तरुक्तं त्वं कृती विप्र ! प्रसन्ना यस्य देवता । स्तूयमानो जनरेवं, स विवेश स्वमन्दिरम् ॥ ५७ ॥ दृष्ट्वा तान् कुष्ठिनः पुत्रान् , सकुटुम्बानवोचत । सहर्ष मदवज्ञाया, भवद्भिर्भुज्यता ॥४९५॥ C.

Loading...

Page Navigation
1 ... 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574