Book Title: Updeshmala
Author(s): Unknown
Publisher: Unknown
View full book text
________________
उपदेशमालाविशेषवृत्तौ
श्रेणिकनरकनिवारणप्रार्थना।
॥ ४९८॥
teenezaaeeeezameezzresereezeraseem
शेष्वपीशेषु, दुर्गत्युदधिसेतुषु । भाविनी भगवन्नेषा, कथं मे दुर्गतौ गतिः ॥ ३ ॥ जन्मन्यस्मिन्नभूदेतत्त्वं स्वामी सेवकस्त्वहम् । एवं स्थितेऽपि मे दौरथ्य, सा स्वामिस्तव वाच्यता ॥४॥ किं ममापि विकल्पोऽभू-त्वद्भक्तो भगवन्निह। अथवा योग्यता नास्ति, त्वत्प्रसादस्य मे प्रभो ? ॥ ५ ॥ दंभोलिदण्डवकिंवा, त्वमेव सुष्ठु निष्ठुरः। नाऽप्रमाद प्रसादं मे, भक्त्यैवमपि यासि तत् ॥ ६॥ मेरं दण्डं महीं छत्रं, कत्तु ये प्रभविष्णवः । तेषां च क्वाप्यसामर्थ्य मिति श्रद्धीयते कथम् ॥ ७ ॥ व्याजहार जिनो भूप! बद्धायुर्नरके भवान् । प्रागेव तेन तेऽवश्यं, गतिस्तत्र भविष्यति ॥ ८॥ जन्मन्यत्र यथा बद्ध-मायुर्वेद्यं तथैव तत् । नरकेषु स्वभावोऽयं, न शक्यः कर्तुमन्यथा ॥९॥ आत्मा नाणुरणुात्मा, कर्नु केनापि शक्यते । अवश्य भाविभावेऽस्मि-नाशक्तिरियता नृणाम् ॥ २१० ॥ किंवा-भविष्यन्त्यां चतुर्विंश-त्यहत्पङ्क्तौ भविष्यसि । त्वमाद्योऽर्हन्महापद्मो, माऽधृति भूप ! तत्कृथाः ॥१शा श्रुत्वा तत्प्रमदोत्कर्षफुल्लल्लोचनपङ्कजः। प्रणम्य प्राञ्जलिः पृथ्वी-नाथो नाथमवोचत ॥ १२ ॥ किं नाम विद्यते स्वामि-नुपायः कोऽपि नेदृशः । न यामि यादृशेनास्मि, नारकावासवेश्मसु ॥ १३ ॥ स्वामिना जानताऽर्थ-मभविष्णुममुं ध्रुवम् । तस्य प्रोक्तमधीरस्य, धीरतोत्पत्तिहेतवे ॥ १४ ॥ प्रोत्या महातपस्विभ्यः, कपिला ब्राह्मणी यदि । भिक्षा क्षोणीश्वर ! स्वैरं, सकृदप्यत्र दापयेः ॥ १५ ॥ कालशौकरिकं शूनां, त्याजयेर्यदि वा दिनम् । तदानी दुर्गतिप्राप्तेस्तव मोक्षोऽस्ति नान्यथा ॥ १६ ।। कार्यतात्पर्यमालोच्य, स्वस्य साध्यमिदं क्षणात् । मानसे स प्रमोदेन, नरीनति स विस्मयात् ॥ १७ ॥ त्रिलोकीतिलकं नत्त्वा, निवृत्तः स्वपुरं प्रति । जिनेशशासने शश्व-दक्षोभ्यस्त्रिदशैरपिता १८ । प्रस्तावे सोऽत्र सम्यक्त्वं, दर्दूराङ्कः परीक्षितुम् । प्रस्थास्नोभूपतेर्माणे, दृष्टिमोहममुं व्यधात् ॥१९॥ गृहीतवडिशं साधु-मूर्ध्वहं स(शि)रसीतटे । आदाय मत्स्यानैक्षिष्ट, भूमीभृद्भुतझोलिकम् ॥२२०।। वीक्ष्येतच्चिन्तयामास हा हा धिक्कर्मगौवरम् । यजिनेन्द्रव्रतस्थोऽपि, जज्ञेऽसौ मत्स्यबन्धकः ।। २१ ॥ ब्रजन्तीं ध्वजिनी कृत्वा, परिवर्त्य तुरङ्गमम् । एकाकी श्रेणिकस्तस्य, समीपे समुपागमत् ।। २२ ।। तमाख्यन्मञ्जुलालापैः, किमेतत्तव चेष्टितम् । त्वं हि जनमुनिम्लेच्छाश्छिन्दते मत्स्यकच्छपान् ।। २३ ।। सुरा च पञ्चगव्यं च, यद्यते योगमहंतः । अमत्रे क्वचिदेकत्र, साधो! ब्रूहि त्वमेव तत् ॥ २४ ॥ जैनेन्द्र
peezeeroezareeroeezercereezmeeroen
या महातपासवाश्मसु ॥ १३ ॥ नामवोचत ।
॥ ४९८॥

Page Navigation
1 ... 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574