Book Title: Updeshmala
Author(s): Unknown
Publisher: Unknown
View full book text
________________
उपदेशमाला - विशेषवृत्तौ
॥ ५०३ ॥
| भवत्यज्ञानमहाकष्टानुष्ठानादिहलोकसुखाभावात् किं तु व्यवहारेण स्फुटं स एकः परलोको भवति अज्ञान कष्टोपार्जित तुच्छ परलोकसु खोपस्थानात् । बालतपस्विनो हि रागद्वेषाद्युपहतचित्तवृत्तयः पञ्चाग्नितापनघटसहस्त्रधाराधारणभिक्षाक्षालनादिषटकायोपमर्दं कृत्वा मृत्वा चाज्ञानमहाकष्टोपार्जितपापानुबन्धितुच्छपुण्याः, परलोके संसारिकसुखोपभोगभागिनो व्यन्तरादित्वेनोत्पद्यन्ते, ततस्तेषां कोणिकजीवसेनकसंज्ञतापसादीनामिव परो लोको भवति, नेह लोकः केवलकष्टानुभावात् । न च जैनसाधवोऽपि तथा तेषां वीतरागत्वेनात्रापि सुखित्वात् तृतीयभङ्गके प्रवेशात् । यदुक्तम्- ' देवलोगसमाणो उपरियाओ महेसिणमिति तन्नास्ति राजराजस्येत्यादि । अतः परं 'केसिं चि वरं मरण' मिति प्रथमगाथोक्तं भङ्गचतुष्टयमुदाहरिष्यति न तु अन्नेसिं एत्थ होइ इहलोगो' इत्यादि भङ्गत्रयं द्वयोरपि गाथयोः शब्दवृत्त्यैव भेदो न तात्पर्येणेत्यर्थज्ञापनार्थम् ॥ ४४१ ॥ “ नरय ” गाहा । ' नरकनिरुद्धमतीनां ' - परलोकेऽवश्यं नरकगामिनां श्रेणिकदण्डिकादीनां जीवितं श्रेयो वर्त्तते मुहूर्त्तसुखावाप्तेः परलोके नरकदुःखानुभवस्यावश्यंभावित्त्वादित्येतावता 'जीवियमन्नेसि’ति भङ्ग उदाहृतः । अथ 'केसिं चि वरं मरण 'मित्युदाह्रियते - बह्न पायेऽपि - रोगद्यपायाक्रान्तेऽपि देहे विशुद्धयतः प्रशस्तध्यानान्निर्मलीभवतो यावदद्यापि वेदनासहिष्णुतया नार्त्तध्यानं गच्छति तावद्वरं श्रेयोमरणं सुगतिगमनात्सुकोशल साध्वादेरिव ॥ ४२ ॥ तृतीयभङ्गकं योजयति – “ तव ” गाहा । कल्याणं पथ्यं हितं जैन साधूनामिव ॥ ४३ ॥ चतुर्थभङ्गयोजनामाह - " अहियं " गाहा - तमसि नरकरूपे वैरहेतुत्वाद्वैरं - पापमित्यर्थः ! कालशौकरिकादयो हि जीवन्तो यावतो जीवान् घ्नन्ति तावद्भिः सार्द्धं वैरहेतुं पापं वर्द्धयन्ति ||४४ || अत एव विवेकिनः पापं प्राणप्रहाणेऽपि नाचरन्तीत्याह – " अवि" गाहा अपि सम्भावनायां संभाव्यत एवायमर्थो यथा स्वस्येच्छन्ति मरणं न पुनः परस्य पीडां मनसाऽपि कुर्वन्ति । ' सुविदितसुगतिपथा ' - विज्ञातमोक्षमार्गाः । सुलसाख्यानकं दर्दूराङ्कदेवाख्यानके कथितमेव ॥ ४५ ॥ तदिदं विवेकविजूभितमुक्तम विवेकविजृम्भितमाह
मूलग कुदंडगा दामगाणि उच्छूलघंटिआओ य। पिंडे अपरितंतो, चउपया नत्थि य पवि ॥ ४४६ ॥
इह-परलोकयोः भङ्ग
कानि ।
॥ ५०३ ॥

Page Navigation
1 ... 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574