Book Title: Updeshmala
Author(s): Unknown
Publisher: Unknown
View full book text
________________
हितोपदेशश्रवणफलम् ।
उपदेशमाला
INI तह वत्थपायदंडग-उवगरणे जयणकज मुज्जुत्तो। जस्सऽहाए किलिस्सई, तं चिय मूढो नवि करेई ॥ ४४७॥ विशेषवृत्तौ|
अरिहंता भगवंतो, अहियं व हियं व नवि इहं किंचि । वारंति कारवेंति य, चित्तूण जणं बला हत्थे ॥ ४४८ ॥ उवएस पुण तं दिति जेण चरिएण कत्तिनिलयाणं । देवाणऽवि हुंति पहू, किमंग पुण मणुअमित्ताणं? ॥ ४४९ ॥ वरमउडकिरीडधरो, चिंचइओ चवलकुंडलाहरणो। सको हिओवएसा, एरावणवाहणो जाओ ।। ४५०॥ स्यणुज्जलाई जाई, बत्तीसविमाणसयसहस्साई। वजहरेण वराइँ, हिमोवएसेण लद्धाई ॥ ४५१ ॥ सुरवइसमं विभूई, जं पत्तो भरहचकवट्टीऽवि। माणुसलोगस्स पहू, तं जाण हिओवएसेण ॥ ४५२ ॥ लध्धूण तं सुइसुह, जिणवयणुवएसममयबिंदुसमं । अपहियं कायव्वं, अहिएसु मणं न दायव्वं ॥ ४५३ ॥ हियमप्पणो करितो, कस्स न होइ गरुओ गुरू गणो । अहियं समायरंतो कस्स न विष्पच्चश्रो होइ ? ॥ ४५४ ॥
'मोलका'-अश्वबन्धनयोग्या स्थूणाः । कुदण्डदामकादीनि प्रतीतानि । चतुष्पदा पशुश्छागिकाऽपि । यथा चतुष्पदमात्राभावेऽपि मोलकादीनि तदूपकरणानि मूखों मीलयत्यपरिश्रान्त इति दृष्टान्त ।। ४६ ।। दार्टान्तिकमाह-" तह " गाहा-तथा वस्त्रपात्रदण्डकाद्युपकरणाति पिण्डयतीति योगः। यतनाकार्योयुक्तोऽहमेतानि मीलयामीति शाठ्यवान् । यस्य संयमस्यार्थाय क्लिश्यत्युपकरणमीलने न तमेव संयमं मूढो न करोत्युपकरणरामणीयक एव तात्पर्यात् । अयमर्थः-यथा चतुष्पदविकलस्य तदूपकरणान्वेषणं क्लेश एव । तथा संयमरहितस्योपकरणराढेति ॥४७॥ एवं तर्हि उन्मार्गप्रवृत्तं तीर्थकराः किमिति न वारयन्तीत्याह-" अरिहंता" गाहा । तर्हि किं कुर्वन्तीत्याह-" उवएस” गाहा । देवानां प्रभव-इन्द्रा इत्यर्थः ॥ हितोपदेशो हि सकलकल्याणानि सम्पादयतीत्याह-“वर" गाहा । वरमुकुटानामपि यत्किरीटं प्रधानतयोपरिवर्तित तद्धारयतीति । 'चिंचइओ' ति अङ्गदादिमण्डितः ।। | ऐरावतो-देवहस्ती वाहनं यस्य स तथा सनत्कुमारजीवः प्राक्तनभवे परिव्राजकेनापमानितस्तपश्चरीत्वा शक्रः संजातः, परिव्राजकस्तु
Deeperpezaaeeeeeeeeeeezmeezera
||५०४॥

Page Navigation
1 ... 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574