________________
हितोपदेशश्रवणफलम् ।
उपदेशमाला
INI तह वत्थपायदंडग-उवगरणे जयणकज मुज्जुत्तो। जस्सऽहाए किलिस्सई, तं चिय मूढो नवि करेई ॥ ४४७॥ विशेषवृत्तौ|
अरिहंता भगवंतो, अहियं व हियं व नवि इहं किंचि । वारंति कारवेंति य, चित्तूण जणं बला हत्थे ॥ ४४८ ॥ उवएस पुण तं दिति जेण चरिएण कत्तिनिलयाणं । देवाणऽवि हुंति पहू, किमंग पुण मणुअमित्ताणं? ॥ ४४९ ॥ वरमउडकिरीडधरो, चिंचइओ चवलकुंडलाहरणो। सको हिओवएसा, एरावणवाहणो जाओ ।। ४५०॥ स्यणुज्जलाई जाई, बत्तीसविमाणसयसहस्साई। वजहरेण वराइँ, हिमोवएसेण लद्धाई ॥ ४५१ ॥ सुरवइसमं विभूई, जं पत्तो भरहचकवट्टीऽवि। माणुसलोगस्स पहू, तं जाण हिओवएसेण ॥ ४५२ ॥ लध्धूण तं सुइसुह, जिणवयणुवएसममयबिंदुसमं । अपहियं कायव्वं, अहिएसु मणं न दायव्वं ॥ ४५३ ॥ हियमप्पणो करितो, कस्स न होइ गरुओ गुरू गणो । अहियं समायरंतो कस्स न विष्पच्चश्रो होइ ? ॥ ४५४ ॥
'मोलका'-अश्वबन्धनयोग्या स्थूणाः । कुदण्डदामकादीनि प्रतीतानि । चतुष्पदा पशुश्छागिकाऽपि । यथा चतुष्पदमात्राभावेऽपि मोलकादीनि तदूपकरणानि मूखों मीलयत्यपरिश्रान्त इति दृष्टान्त ।। ४६ ।। दार्टान्तिकमाह-" तह " गाहा-तथा वस्त्रपात्रदण्डकाद्युपकरणाति पिण्डयतीति योगः। यतनाकार्योयुक्तोऽहमेतानि मीलयामीति शाठ्यवान् । यस्य संयमस्यार्थाय क्लिश्यत्युपकरणमीलने न तमेव संयमं मूढो न करोत्युपकरणरामणीयक एव तात्पर्यात् । अयमर्थः-यथा चतुष्पदविकलस्य तदूपकरणान्वेषणं क्लेश एव । तथा संयमरहितस्योपकरणराढेति ॥४७॥ एवं तर्हि उन्मार्गप्रवृत्तं तीर्थकराः किमिति न वारयन्तीत्याह-" अरिहंता" गाहा । तर्हि किं कुर्वन्तीत्याह-" उवएस” गाहा । देवानां प्रभव-इन्द्रा इत्यर्थः ॥ हितोपदेशो हि सकलकल्याणानि सम्पादयतीत्याह-“वर" गाहा । वरमुकुटानामपि यत्किरीटं प्रधानतयोपरिवर्तित तद्धारयतीति । 'चिंचइओ' ति अङ्गदादिमण्डितः ।। | ऐरावतो-देवहस्ती वाहनं यस्य स तथा सनत्कुमारजीवः प्राक्तनभवे परिव्राजकेनापमानितस्तपश्चरीत्वा शक्रः संजातः, परिव्राजकस्तु
Deeperpezaaeeeeeeeeeeezmeezera
||५०४॥