Book Title: Updeshmala
Author(s): Unknown
Publisher: Unknown

View full book text
Previous | Next

Page 548
________________ जमालि कथा। क्रियया विप्रलम्भनम् । कूटमसत्यवचनम् । 'कपट'-मानसं शाठ्यम् । 'परदाराः'-परकलत्रम् । एतेषु विषयभूतेषु दारुणाउपदेशमाला-0 पापप्रवृत्ता मतिर्यस्य स तथा तस्य । तस्यैव तदहितमिह परत्र चापथ्यम् । पुनरपि 'वरं'-क्रोधाध्यवसायं तस्योपरि जनो वहति विशेषवृत्तौ । पापीयान् न दृष्टव्योऽयमित्याद्याक्रोशदानात् । तदयं तस्य वराकस्य गण्डस्योपरि स्फोट इति । गुणस्थितानां पुनरमी दोषा दूरोत्सारिता एव ॥ ५७ ॥ तथा चाद्यदोषाभावमन्येषामुपलक्षणाय दर्शयन्नाह- " जइता" गाहा । — जइया'-यदा । यद्वा यदि तावतृणकाश्चन-लोष्ठरत्नेषु सदृशोपमो निलोभतया एकाकारो जनो जातस्तदा न तु निश्चितं व्युच्छिन्नोऽभिलाषो द्रव्यहरणे कारणाभावात् । तदिदमवेत्य सन्मार्गे वर्तितव्यम् ।।५८॥ ये पुनः सन्मार्गे स्खलन्ति तेषां महतामप्यवस्तुता सम्पद्यत इत्याह-"आजीव" गाहा-आजीवन्ति द्रव्यलिङ्गेन लोकमित्येवाजीवका-निह्नवास्तेषां गणस्य नेता-नायको-गुरुरित्यर्थः । राज्यश्रियं ' प्रहाय'-परिहृत्य च शब्दात्प्रव्रज्यां च गृहीत्वा जमालिर्भगवज्जामाता यदिशब्दाध्याहाराद्यद्यात्मनो हितं 'कजमाणे कडे ' इति भगवदुपदिष्टार्थश्रद्धानमकरिष्यत्तदा वचनीये 'निह्नवोऽ' यमिति निन्द्यत्वे इहलोके नापतिष्यत् ॥ ४५९ ॥ अथ जमालिकथेयमुच्यते क्षत्रियकुण्डग्रामे, जमालिनामा बभूव राजन्यः । श्रीवीरजिनेन्द्राग्रज-सहोदराया उदारायाः ॥१॥ 'प्रियदर्शनाभिधाया-स्तनूद्भवः शोभमानसौभाग्यः । अभिरामयौवनारामरामणीयकविकाशिश्रीः ॥ २॥ नयविनयैकनिधानं, निरवधिकरुणाविधासुधासिन्धुः । श्रीवीरदेवदुहिता, सुदर्शना तस्य भार्याऽभूत् ॥ ३ ॥ वैषयिकसुखासक्तस्य, तस्य साकं तयातिचक्रमे । कालो निकामकामाभिरामकेलेः कियानपि ॥४॥ पुरनगरपामादौ, कदापि देवाधिदेवता वीरः । विहरन् ब्राह्मणकुण्ड-प्रामारामे समागच्छत् ।।५।। उपबहुशालकचैत्यं, त्रिदशेश्वरविरचिते समवसरणे । निषसाद संसदे धर्म-देशनासारमाधातुम् ॥ ६॥ क्षत्रियकुण्डग्रामाजमालिरप्याजगाम तत्रैव । कृत्वा प्रदक्षिणात्रयमुपाविशद्देशनाश्रुतये ॥ ७ ॥ इह बध्यन्ते जीवा, यैमिथ्यात्वादिभिर्यथा चरितः। मुच्यन्ते च यथा यः, १ सुदृशः सुदर्शनायास्त. B. C. सुदृशः सुदर्शनाभिधायास्त. D. | ॥५०६॥

Loading...

Page Navigation
1 ... 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574