Book Title: Updeshmala
Author(s): Unknown
Publisher: Unknown

View full book text
Previous | Next

Page 538
________________ दर्दुरदेवा उपदेशमालाविशेषवृत्तौ ख्यानकम्। ॥४९६॥ फलम् ॥ ५८ ॥ पुत्रैः प्रजल्पितं पाप ! किं तबैतद्विजृम्भितम् । तेनोक्तं मां विना शक्तिः, कस्य स्यादीदृशी भुवि ॥ ५९॥ आः पाप ! किं त्वयेदृक्षं, विरुद्ध धर्मलोकयोः । निस्तूंशेन समाचीर्णमित्युचुस्तेऽतिदुःखिताः ॥ १६० ॥ तेनोक्तं किं रे पापा ! मामाक्रोशथ दुर्मुखाः । किं नाम विस्मृतं यद्बो, यत्ताते मय्यनुष्ठितम् ॥ ६१ ॥ महतोऽपि स्वदोषान्नो, परदोषांस्त्वणूनपि । पश्यत्यपूर्वमन्धत्वमहो लोकस्य दृश्यते ।। ६२ ।। तं क्रूरकलहाक्रोशैः, साकं पुत्रैरुपस्थितम् । लोकोऽप्यालोक्य धिग्जाति, धिकत्तुं प्रावृतद्यथा ।। ६३ ॥ स्वयमारोपितारामे, पत्रपुष्पफलस्फुटे । स्वकुले किं त्वया पाप ! प्रदत्तोऽयं तनूनपात् ॥ ६४ ॥ प्रतीतं प्राकृतस्यापि यत्ते तदपि विस्मृतम् । “विषवृक्षोऽपि संवर्ध्य, स्वयं छेत्तुमसाम्प्रतम्" ।। ६५ ।। धिक्कारानिति दुर्वासनाप्नुवन्ननिशं जनात् । अस्वल्पकज्जलालेप-श्यामलास्यीभवंस्तथा ॥ ६६ ॥ दीनो दिवसमप्येकं, तत्र स्थातुमपारयन् । निशीथे निरगान्निःश्री-भूप! हे प्रापिवानिह ॥ ६७ ॥ अजानन् जीविकामन्यां, गोपुरद्वारपालकम् । प्रारेभे सेवितुं सम्यगभूद्विश्रम्भभाजनम् ॥ ६८ ॥ कदाचिद्वयमत्रैव, स्वविहारक्रमोद्यमात् । राजन् । राजगृहद्वारि, प्राप्तास्त्वां चाभिवन्दितुम् ॥ ६९ ॥ ततो दौवारिकेणासावुक्तो भद्र ! अभिवन्दितुम् । भगवन्तं ब्रजिष्यामि, त्वया पुनरिहास्यताम् ।। १७० ॥ तावत्क्वापि न गन्तव्यं, स्थानादस्माद् ध्रुवं त्वया । यावदेम्यहमित्युक्त्वा, तेन | मत्पार्श्वमाययौ ।। ७१ ॥ द्विजस्तु तस्थिवांस्तत्र, दुर्गादेवीपुरस्थितम् । नैवेद्यं निगिलन्नुच्चे-ननाम विरराम सः ।। ७२ ।। बाहुल्या बलिभक्ष्यस्य, जिह्वालाम्पट्यपाटवात् । रङ्कराजवदात्मानं, कण्ठपूरमपूरयत् ॥ ७३ ॥ भक्षणानुक्षभक्ष्यस्य, ग्रीष्मत्वात्समयस्य च । उदन्या दुःखितोऽध्यायत् , धन्यास्ते मत्स्यकच्छपाः ॥ ७४ ।। आर्गेनतेन तिर्यक्षु, बद्धायुर्बाधितस्तृषा। आरटन्नुन्मुखो मूर्खः, क्षणाप्राप्तः परासुताम् ॥ ७५ ।। अत्रैव नगरे वाप्यां, दर्दुरीगर्भतां गतः । जज्ञे स समये संज्ञी, प्राप्तवान्प्रौढतां क्रमात् ॥ ७६ ॥ विहारक्रमयोगेन, वयमत्र पुरे पुनः । प्राप्तास्त्वमपि भूपेन्द्र ! वन्दनार्थमुपागतः ॥ ७७॥ पुरक्षोभोऽभवद्भूयः, प्रोचुः पानीयहारिकाः। सद्धर्मदेशनावाक्य-रहस्याकर्णनोत्सुकाः ।। ७८ ॥ एका प्राह हला देहि, मार्गमग्रं च मुश्च मे । यास्यामहं जिनं नन्तुममिष्टोतुमुपासितुम् ।। ७९ ।। अन्याह नागमः किं त्वं, श्वः कि तेऽपि कर्कशा। पापामृतं वहाम्येतल्लभे धर्मामृतं न तत् ॥१८॥ पुर पुनः । प्राप्तास्त्वमपि भूगल एका प्राह हला देहि, मार्यमृतं वहाम्येतसमे धर्मा ॥४९६ ॥

Loading...

Page Navigation
1 ... 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574