Book Title: Updeshmala
Author(s): Unknown
Publisher: Unknown
View full book text
________________
उपदेशमालाविशेषवृत्तौ
॥ ४९४ ।।
गर्जन्त्युज्जित सज्जितप्रतिरवा धिग्धिक्कृतघ्नानिमान् ॥ १६ ॥ " " घुण इव घृणाविहीनो, यस्मिन्वंशे खलः खलुत्पन्नः । शतशश्छद्राण्युत्पाद्य, पातयत्याशु तं मूलात् ॥ १७ ॥ ” तथा — “ जस्सेव पहावुम्मिलियाई, तं चैव हयकयग्घाई । कुमुयाईं अप्पसंभावियाई चंदं उवहसंति ।। १८ ।। " एवमेतेऽपि मत्पुत्रा, मयैव प्रापिताः श्रियम् । पराभवन्ति मामेव परमार्थेन वैरिणः ।। १९ ।। तत्सर्वान्भोजयाम्येतान् फलमन्यायदुस्तरोः । नभस्तो मस्तके वज्रं पातयामि दुरात्मनाम् ॥ १२० ॥ अद्य वत्राग्निभिर्दग्धो, विदvaisa | अतिनिर्मथनादग्निञ्चन्दनादपि जायते ।। २१ ।। किंचिदालोच्य चित्तेन तेन ते बकवृत्तिना । व्यक्तमुक्ता यथा वत्सा ! निर्विण्णो जीवितादहम् ।। २२ ।। ततः कृत्वा कुलाचारं, मोक्तुमिच्छाम्यसून क्वचित् । तीर्थे श्रुत्वा तदेतत्ते, प्रमोदेनावन्निम् || २३ || तात ! पातकिरोगोऽयमित्थमेव प्रशाम्यति । जन्मान्तरेऽपि नोऽपैति, तद्विदध्याः किमुच्यताम् ॥ २४ ॥ स प्राहाऽस्मत् कुले पुत्राः ! क्रमोऽयं यन्मुमूर्षुभिः । मंत्रोक्षितः पशुद्देयः, स्वबन्धुभ्यो हितैषिभिः || २५ ॥ तस्माद्वत्सं बलीयांसं, सुप्र माणं सुदर्शनम् । आनयध्वं कुटीरेऽस्मिन् कुलक्रमविधित्सया ।। २६ ।। युष्माभिः खादयित्वाशु, मन्त्रैस्तु संस्कृतीकृतम्। सार्द्ध सर्वकुटुम्बेन कुर्वे कार्यमनाकुलः ॥ २७ ॥ तैरप्यज्ञाततद्भावैर्मुग्धत्वात्तत्कुटीरके । बबन्धे तादृशो वत्सो, वचनानन्तरं मुदा ॥ २८ ॥ उद्वत्त्र्योद्वत्र्त्य नित्यं स, स्वशरीरकमादरात् । संक्रमाय स्वकव्याधेर्ददौ वत्साय वर्त्तिकाः ॥ २९ ॥ ताश्चरन्नचिरेणैव सुष्ठु ततोऽप्यभूत् । यदा तदानीं पुत्रेभ्यः स तं भोज्यार्थमापिपत् ॥ १३० ॥ तैरप्यज्ञाततच्चित्तैर्भक्षिते पिशिते पशोः । यामि सांप्रतमापृष्टाः, सुतास्तीर्थे क्वचिन्त्रिये ॥ ३१ ॥ इति प्रमद्वरः प्रोच्य, द्विजः स निरगाद्गृहात् । कुष्ठिनो दूरतस्त्यागात्, तेऽप्यभूवन् प्रमद्वराः ।। ३२ ।। मन्दं मन्दमयं पादैः कुधीरूर्ध्वमुखोऽगमत् । निर्जनामटवीमेकां, कालरात्रिमिव स्वयम् ॥ ३३ ॥ शाखामृगाः सुबभाः, षट्पदाः श्यामलत्विषः । यस्यां पक्वफलायन्ते, शाखिशाखा शिखाश्रिताः ||३४|| सदा शुभ्राजितानेक - विरुद्वागमविस्तराः । लसत्सकुंतल कुचा - ' भोगरामास्वसद्द्भुवि ( दुचिः ) ||३५|| अक्षमालोपलाभा या, पिहिता बहुशोभया । सत्फलामलकान्ता च मूर्ति
१ अनत्थ B. २ भोग रामाश्च सद्भुवि D. रुचि: C
दर्दुरदेवाख्यानकम् ।
।। ४९४ ॥

Page Navigation
1 ... 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574