Book Title: Updeshmala
Author(s): Unknown
Publisher: Unknown
View full book text
________________
उपदेशमाला| विशेषवृत्तौ
दर्दुरदेवाख्यानकम् ।
॥४९३॥
ततः स तादृशाल्लाभा--दभूत्समधिकद्धिकः । पुत्रपौत्रादिभिः प्रापत् , परां वृद्धिमथाचिरात् ॥ ९५ ॥ एवं च दक्षिणालोभाद्भुञ्जानस्य गृहे गृहे । अजीर्णाद्वमतस्तस्य, त्वग्दोषोऽभूद्भयानकः ।। ९६ ।। शीर्णघ्राणो व्रणाघ्रातः, प्रस्रवत्पूयगन्धतः । मक्षिकावेष्टितः कष्टामवस्थामास्थितस्ततः ॥ ९७ ॥ तथापि पूर्ववद्राज्ञो, बुभुजे ग्रासने स्थितः । कुष्ठी वर्तऽहमित्येवं, न शशङ्के मनागपि ॥ ९८ ॥ "कुष्ठिनः | कुलटायाश्च, स्पष्टं निष्टाङ्कितैकता। वर्ण्यमानौ जनैयौँ हि, निःशूकावुपसर्पतः ॥ १९॥" अदतो दक्षिणालोभात्, पञ्चकेष्वपि वेश्मसु । व्याधिर्वृद्धिमधात्तस्य, सार्द्ध जनजुगुप्सया ॥ १०० ॥ विषं वैश्वानरो व्याधिदुर्जनः स्वैरचारिता । अप्रतिक्रियमाणानि, मार-18 यन्ति न संशयः ॥ १॥ विज्ञप्तं मन्त्रिभिर्देव ! त्वदनासनभोजनम् । न युक्तमस्य विप्रस्य, संचरिष्णुरियं रुजा ।। २।। एकत्र भोजनात्स्पर्शादेकशय्यासनस्थितेः । संक्रान्तिर्जायते व्याधेरिति शास्त्रे यदुच्यते ॥ ३॥ ततो राजकूले राजन्नागच्छन्नेष वार्यताम् । सन्ति सन्तः सुतास्तस्य, भोज्यन्तां नीरुजोऽत्र ते ॥ ४ ॥ ओमित्युक्ते नरेन्द्रेण, मन्त्रिणा स निवारितः । इत्यभाणि च भोक्तव्य-IN मितः पुत्रैर्नृपान्तिके ॥ ५॥ ततश्च भुज्यते तद्वद्विश्रुतास्तव तत्सुताः । स तस्थौ दुस्थितावस्थः, स्वगृहे दुर्मना मनाक् ॥ ६॥ | व्याधिव्याप्तौ क्रमेणास्य, कुटुम्बक्षेमकाम्यया । कुटीरं कारितं किंचित्क्वचिद्गेहाबहिः सुतैः ।। ७॥ तत्र दुर्गन्धसम्बद्ध-मक्षिकामात्रमैत्र्यकम् । जुगुप्सां वीप्सया कुर्वस्तं न कोऽप्युपसर्पति ॥८॥ कुङ्कुमागुरुकर्पूर-कस्तूरीस्तबकाञ्चिताः । नान्तिकाऽध्वनि यान्त्यस्तं, वीक्षन्तेऽपि वधूटिकाः ॥ ९॥ तद्वचो नानुतिष्ठन्ति, निष्ठोवन्ति मुहुर्मुहुः । काशमानं हसन्त्युच्च-यौवनोन्माददुर्द्धराः ॥ ११० ॥ खिद्यमानमना मानी, निष्फलं स ज्वलन् क्रुधा । नम्रास्यः खरवद्गृष्टी, निश्चेष्टोऽस्ति कुटीरके ॥ ११ ॥ पिपासाऽनाशितस्वान्तः, क्षामकुक्षिर्बुभुक्षया । मुहुः श्वपाकवन्मार्गनाप्नोत्यम्भो न भोजनम् ॥ १२ ॥ बहूक्ता बेटिका किंचित्कदाचन ददाति चेत् । पिधाय वाससा नाशां, तथाप्यभ्येति तीव्रवाक् ॥ १३ ॥ इत्याद्यवज्ञया दग्धः, स्निग्धोऽपि प्रागभूद्विषन् । क्रोधाभिमानशोकार्ति-दुःस्थितः सन्नचिन्तयत् ॥ १४ ॥ अहो एतावतीमेतां, प्रतिष्ठा प्रापितं मया । कुटुम्बं मां पुनष्टि, धिग्धिगस्य कृतघ्नताम् ॥१५|| " आपीय प्रणयात्पयांसि पयसां पत्युर्निपत्योदरे, पाथोदाः परितान्तरिक्षकुहरं प्रापुः परामुन्नतिम् । तस्यैवोपरि विस्तरालविलसजिह्वालविद्युातो,
DeepKeeperredecePCORDOI
॥ ४९३॥

Page Navigation
1 ... 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574