________________
उपदेशमाला| विशेषवृत्तौ
दर्दुरदेवाख्यानकम् ।
॥४९३॥
ततः स तादृशाल्लाभा--दभूत्समधिकद्धिकः । पुत्रपौत्रादिभिः प्रापत् , परां वृद्धिमथाचिरात् ॥ ९५ ॥ एवं च दक्षिणालोभाद्भुञ्जानस्य गृहे गृहे । अजीर्णाद्वमतस्तस्य, त्वग्दोषोऽभूद्भयानकः ।। ९६ ।। शीर्णघ्राणो व्रणाघ्रातः, प्रस्रवत्पूयगन्धतः । मक्षिकावेष्टितः कष्टामवस्थामास्थितस्ततः ॥ ९७ ॥ तथापि पूर्ववद्राज्ञो, बुभुजे ग्रासने स्थितः । कुष्ठी वर्तऽहमित्येवं, न शशङ्के मनागपि ॥ ९८ ॥ "कुष्ठिनः | कुलटायाश्च, स्पष्टं निष्टाङ्कितैकता। वर्ण्यमानौ जनैयौँ हि, निःशूकावुपसर्पतः ॥ १९॥" अदतो दक्षिणालोभात्, पञ्चकेष्वपि वेश्मसु । व्याधिर्वृद्धिमधात्तस्य, सार्द्ध जनजुगुप्सया ॥ १०० ॥ विषं वैश्वानरो व्याधिदुर्जनः स्वैरचारिता । अप्रतिक्रियमाणानि, मार-18 यन्ति न संशयः ॥ १॥ विज्ञप्तं मन्त्रिभिर्देव ! त्वदनासनभोजनम् । न युक्तमस्य विप्रस्य, संचरिष्णुरियं रुजा ।। २।। एकत्र भोजनात्स्पर्शादेकशय्यासनस्थितेः । संक्रान्तिर्जायते व्याधेरिति शास्त्रे यदुच्यते ॥ ३॥ ततो राजकूले राजन्नागच्छन्नेष वार्यताम् । सन्ति सन्तः सुतास्तस्य, भोज्यन्तां नीरुजोऽत्र ते ॥ ४ ॥ ओमित्युक्ते नरेन्द्रेण, मन्त्रिणा स निवारितः । इत्यभाणि च भोक्तव्य-IN मितः पुत्रैर्नृपान्तिके ॥ ५॥ ततश्च भुज्यते तद्वद्विश्रुतास्तव तत्सुताः । स तस्थौ दुस्थितावस्थः, स्वगृहे दुर्मना मनाक् ॥ ६॥ | व्याधिव्याप्तौ क्रमेणास्य, कुटुम्बक्षेमकाम्यया । कुटीरं कारितं किंचित्क्वचिद्गेहाबहिः सुतैः ।। ७॥ तत्र दुर्गन्धसम्बद्ध-मक्षिकामात्रमैत्र्यकम् । जुगुप्सां वीप्सया कुर्वस्तं न कोऽप्युपसर्पति ॥८॥ कुङ्कुमागुरुकर्पूर-कस्तूरीस्तबकाञ्चिताः । नान्तिकाऽध्वनि यान्त्यस्तं, वीक्षन्तेऽपि वधूटिकाः ॥ ९॥ तद्वचो नानुतिष्ठन्ति, निष्ठोवन्ति मुहुर्मुहुः । काशमानं हसन्त्युच्च-यौवनोन्माददुर्द्धराः ॥ ११० ॥ खिद्यमानमना मानी, निष्फलं स ज्वलन् क्रुधा । नम्रास्यः खरवद्गृष्टी, निश्चेष्टोऽस्ति कुटीरके ॥ ११ ॥ पिपासाऽनाशितस्वान्तः, क्षामकुक्षिर्बुभुक्षया । मुहुः श्वपाकवन्मार्गनाप्नोत्यम्भो न भोजनम् ॥ १२ ॥ बहूक्ता बेटिका किंचित्कदाचन ददाति चेत् । पिधाय वाससा नाशां, तथाप्यभ्येति तीव्रवाक् ॥ १३ ॥ इत्याद्यवज्ञया दग्धः, स्निग्धोऽपि प्रागभूद्विषन् । क्रोधाभिमानशोकार्ति-दुःस्थितः सन्नचिन्तयत् ॥ १४ ॥ अहो एतावतीमेतां, प्रतिष्ठा प्रापितं मया । कुटुम्बं मां पुनष्टि, धिग्धिगस्य कृतघ्नताम् ॥१५|| " आपीय प्रणयात्पयांसि पयसां पत्युर्निपत्योदरे, पाथोदाः परितान्तरिक्षकुहरं प्रापुः परामुन्नतिम् । तस्यैवोपरि विस्तरालविलसजिह्वालविद्युातो,
DeepKeeperredecePCORDOI
॥ ४९३॥