________________
उपदेशमालाविशेषवृत्तौ
॥ ४९४ ।।
गर्जन्त्युज्जित सज्जितप्रतिरवा धिग्धिक्कृतघ्नानिमान् ॥ १६ ॥ " " घुण इव घृणाविहीनो, यस्मिन्वंशे खलः खलुत्पन्नः । शतशश्छद्राण्युत्पाद्य, पातयत्याशु तं मूलात् ॥ १७ ॥ ” तथा — “ जस्सेव पहावुम्मिलियाई, तं चैव हयकयग्घाई । कुमुयाईं अप्पसंभावियाई चंदं उवहसंति ।। १८ ।। " एवमेतेऽपि मत्पुत्रा, मयैव प्रापिताः श्रियम् । पराभवन्ति मामेव परमार्थेन वैरिणः ।। १९ ।। तत्सर्वान्भोजयाम्येतान् फलमन्यायदुस्तरोः । नभस्तो मस्तके वज्रं पातयामि दुरात्मनाम् ॥ १२० ॥ अद्य वत्राग्निभिर्दग्धो, विदvaisa | अतिनिर्मथनादग्निञ्चन्दनादपि जायते ।। २१ ।। किंचिदालोच्य चित्तेन तेन ते बकवृत्तिना । व्यक्तमुक्ता यथा वत्सा ! निर्विण्णो जीवितादहम् ।। २२ ।। ततः कृत्वा कुलाचारं, मोक्तुमिच्छाम्यसून क्वचित् । तीर्थे श्रुत्वा तदेतत्ते, प्रमोदेनावन्निम् || २३ || तात ! पातकिरोगोऽयमित्थमेव प्रशाम्यति । जन्मान्तरेऽपि नोऽपैति, तद्विदध्याः किमुच्यताम् ॥ २४ ॥ स प्राहाऽस्मत् कुले पुत्राः ! क्रमोऽयं यन्मुमूर्षुभिः । मंत्रोक्षितः पशुद्देयः, स्वबन्धुभ्यो हितैषिभिः || २५ ॥ तस्माद्वत्सं बलीयांसं, सुप्र माणं सुदर्शनम् । आनयध्वं कुटीरेऽस्मिन् कुलक्रमविधित्सया ।। २६ ।। युष्माभिः खादयित्वाशु, मन्त्रैस्तु संस्कृतीकृतम्। सार्द्ध सर्वकुटुम्बेन कुर्वे कार्यमनाकुलः ॥ २७ ॥ तैरप्यज्ञाततद्भावैर्मुग्धत्वात्तत्कुटीरके । बबन्धे तादृशो वत्सो, वचनानन्तरं मुदा ॥ २८ ॥ उद्वत्त्र्योद्वत्र्त्य नित्यं स, स्वशरीरकमादरात् । संक्रमाय स्वकव्याधेर्ददौ वत्साय वर्त्तिकाः ॥ २९ ॥ ताश्चरन्नचिरेणैव सुष्ठु ततोऽप्यभूत् । यदा तदानीं पुत्रेभ्यः स तं भोज्यार्थमापिपत् ॥ १३० ॥ तैरप्यज्ञाततच्चित्तैर्भक्षिते पिशिते पशोः । यामि सांप्रतमापृष्टाः, सुतास्तीर्थे क्वचिन्त्रिये ॥ ३१ ॥ इति प्रमद्वरः प्रोच्य, द्विजः स निरगाद्गृहात् । कुष्ठिनो दूरतस्त्यागात्, तेऽप्यभूवन् प्रमद्वराः ।। ३२ ।। मन्दं मन्दमयं पादैः कुधीरूर्ध्वमुखोऽगमत् । निर्जनामटवीमेकां, कालरात्रिमिव स्वयम् ॥ ३३ ॥ शाखामृगाः सुबभाः, षट्पदाः श्यामलत्विषः । यस्यां पक्वफलायन्ते, शाखिशाखा शिखाश्रिताः ||३४|| सदा शुभ्राजितानेक - विरुद्वागमविस्तराः । लसत्सकुंतल कुचा - ' भोगरामास्वसद्द्भुवि ( दुचिः ) ||३५|| अक्षमालोपलाभा या, पिहिता बहुशोभया । सत्फलामलकान्ता च मूर्ति
१ अनत्थ B. २ भोग रामाश्च सद्भुवि D. रुचि: C
दर्दुरदेवाख्यानकम् ।
।। ४९४ ॥