Book Title: Updeshmala
Author(s): Unknown
Publisher: Unknown

View full book text
Previous | Next

Page 533
________________ उपदेशमालाविशेषवृत्तौ| दर्दुरदेवाख्यानकम्। ॥४९१॥ Deeperoeaeeeeeeeee कुष्ठी स सद्रपः, सुरो भूत्वाऽभजनमः ॥५३॥ श्रुत्वा तद्विस्मयस्मेर-मुखाम्भोजो जगत्प्रभुम् । पप्रच्छ पार्थिवः स्वामिन् !, कः सः कूष्ठीति कथ्यताम् ॥ ५४ ॥ ततोऽजल्पि जगन्मौलिमाणिक्यमुकुटश्रिया । जिनेन्द्रेण यथा राजन् !, कुष्ठी नैष सुरो ह्यसौ ॥५५॥ मस्तकन्यस्तहस्तान्ज-युग्मेनाऽभाणि भूभुजा । कोऽयं पूर्वमभूदेव ! केन देवत्वमध्यगात् ।। ५६ ॥ प्राप्तः केन निमित्तेन, त्वत्पादपुरतः स्थितः। सुष्ठु निष्ठुरकुष्ठः संश्चक्रे च रसिकाभ्रमं ॥ ५७ ॥ कथं वाचमुवाचवं, म्रियस्वेत्याद्यसूनृताम् । इत्याद्यावेद्यतां सद्यो, देवदेव ! प्रसीद मे ॥ ५८ ॥ त्रिलोकीतिलकेनोक्तं, श्रूयतां श्रेणिक ! त्वया । सर्वमेतत्तवाश्चर्यचर्याया एककारणम् ॥ ५९ ।। प्रधाननगरप्राम-गोकुलादिसमाकुलः । वत्सजनपदः ख्यातः, समस्ति श्रीनिकेननम् ।। ६०॥ पुण्या पुण्यजनाकीर्णा, धनाधीश्वरपूरिव । कोशाम्बी तत्र नगरी, गरीयःसम्पदास्पदम् ।। ६१ ॥ माणिक्यकिंकिणीक्वाणैः, सुरमन्दिरकेतवः । श्वतमानं यशो यस्यां, गायन्तीव यशस्विनाम् ॥ ६२ ॥ वलक्षभिक्षवो यस्यां, कुशाश्च द्विजवेश्मसु । दृश्यन्ते सर्वतः शश्वद्विप्रवालकरोचिताः ॥ ६३ ।। उत्तरासङ्गसुभगाः, सदा पुण्यजनोचिताः श्रावका यत्र वेश्याश्च, यथा यक्षेश्वरस्त्रियः ।। ६४ ॥ नमत्सामन्त संघात-मौलिमालार्चितक्रमः। शतानीको नृपस्तत्र, विद्यतेऽवद्यवर्जितः ॥ ६५ ॥ रिष्टेषूत्कृष्ट जम्बून्यरुणमणिगणो(णे) दाडिमीबीजपुञ्जान् , मुक्ता स्वच्छोदबिन्दून् मरकतकणिकासंकरे मुद्गपूगान् । बुध्वा बुध्वा विमुग्धाश्चटकशुकपिकीकाक कीशादयस्ते, खिद्यन्ते स्वादयन्तो यदविनयकृतां शून्यसौधाङ्गणेषु ॥ ६६ ॥ तस्यामस्ति महापुर्या, द्विजः सेडुवकाह्वयः। गायत्रीमात्रकेऽप्यज्ञः, साक्षादुक्षा न शङ्गवान् ॥ ६७ ।। अपि स्वभावसंसिद्धां, जन्मतोऽपि द्विजन्मनाम् । पौराणां पुरतः कत्तुं, वेत्ति न प्रार्थनामपि ।। ६८ ॥ पाशुपाल्यं कृषिः सेवा, वाणिज्य प्रेष्यरूपता । यद्यप्यस्ति द्विजोऽप्येतत् , तथापि न विवेद सः ।। ६९ ॥ एवं स वर्त्तते नित्यं, भार्योपार्जितभोजनः । आपन्नसत्व. याऽसत्त्वः, सोऽन्यदा भणितस्तया ॥ ७० ॥ मूर्खशेखर! कार्य मे, स्यादौषधघृतादिना । निश्चितो वर्तसे तत्किं, कुरु कामप्युपार्जनाम् ॥ ७१ । शरीरकारणे किं मे, कुरुतां बुद्धिवैभवम् । चिरायोपार्जनाकार्ये, कार्यतां मनउद्यमम् ॥ ७२ ॥ सोऽथ सज्जाञ्जलिः १ सीमन्त C. D. २ जघन्य B. जन्तून्य D. ३ स्वेदबिन्दून्. ४ चसोदयस्ते ०. चासो0 D. Zeeleevedeoelacoeroeimeroe ॥ ४२१॥

Loading...

Page Navigation
1 ... 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574