Book Title: Updeshmala
Author(s): Unknown
Publisher: Unknown
View full book text
________________
उपदेशमालाविशेषवृत्तौ ॥ ४९० ॥
लोल-पताकाप्रान्तकम्पिनी । समप्रभोगसामग्री - व्यग्रीभावेककारणम् ॥ ३१ ॥ दरिद्रः क्षुत्पिपासाभ्यां विघ्नाधिव्याधिभिर्धनी । प्रायेण लोकः सर्वोsपि, शोकशङ्कुसमाकुलः ।। ३२ ।। असारेऽत्यन्तमेतस्मिन् संसारे सर्वथा सताम् । युक्तं सद्धर्मकर्मैव, कन्तु तस्माद्विमुक्तये ।। ३३ । मुनीनां श्रावकाणां च स धर्मोऽभिदधे द्विधा । क्षमादिर्दशधा तत्र यतिधर्म उदाहृतः ॥ ३४ ॥ द्वादशा णुत्रतादिस्तु श्राद्धधर्मः प्रकीर्त्तितः । यथावद्विस्तरेणेष, द्विविधोऽपि प्रकीर्त्तितः ।। ३५ ।। देशनान्तर्गलत् कुष्टकुष्ठिरूपधरोऽमरः । नृपभ्रान्तिकृते नत्वा, निषसादाऽन्तिकप्रभोः ॥ ३६ ॥ स प्रीतिपुलकव्यक्त्या, भक्त्या त्रिभुवनप्रभोः । गोशीर्षचन्दनेनांही, आलिलेप तथा यथा ।। ३७ ।। श्रेणिको लक्षयामास तत्रैव निकटस्थितः । रसिकासेकमाधत्ते, पापोऽसौ स्वामिपादयोः ॥ ३८ ॥ ततोऽसौ चिन्तयामास, रोषरुषितमानसः । पापः करोति कीदृक्षमक्षुद्रं क्षतमक्षतः ॥ ३९ ॥ यः पूज्यः सर्वदेवानां यो वन्द्यो विश्वभूभुजाम् । तमप्येवमयं मूर्खः पूयेन परिषिञ्चति ॥ ४० ॥ " तस्याजननिरेवास्तु, प्राणिनः पापकर्म्मणः । परिभूतं गुरुं दृष्ट्वा, यस्तिष्ठति निराकुलः ।। ४१ ।। ” तस्मादाकृष्टखड्गेन, स्वहस्तेन क्षणोम्यमुम् । यद्वा युक्तमिदानीं नेतत्, त्रिलोकीतिलकान्तिके ||४२ || यत्संनिधौ जिनेन्द्राणां मारिखेराद्युपद्रवाः । विद्रवन्ति दूतं सर्वे, दूरतो दुरितानि च ॥ ४३ ॥ तस्मादस्मादयं स्थानात्, तावन्निर्यातु पातकी । दर्शयामि फलं येन, दुर्व्यायविषशाखिनः ॥ ४४ ॥ श्रीमद्वीर जिनेन्द्रेण, प्रस्तावेऽत्र क्षुतं कृतम् । तच्छ्रुत्वा कुष्ठिना तेन, म्रियस्वेत्युदितं वचः ॥ ४५ ॥ क्षुते राज्ञा पुनः प्रोक्तं, जीव त्वं जगतीपते ! । म्रियस्व जीव वेत्युक्तं, तेन जातक्षुते भये ॥ ४६ ॥ कालसौरिकोऽक्षौषीत्, क्षणे तत्र ततोऽवदत् । मा जीव मा म्रियस्वेति, कुष्ठी निष्ठुरया गिरा ॥ ४७ ॥ विष्टपैकप्रतीक्ष्येण क्षुते यत्कुष्ठिना क्षणात् । म्रियस्वेत्युदितमासीत्, तेनोत्पन्नघनकुधा ॥ ४८ ॥ क्षिप्रमेव स्वयं राज्ञा, संज्ञिताः स्वपदातयः । स्थानादुत्थितमेतस्मादेतं गृह्णीत कुष्ठिनम् ॥ ४९ ॥ कथान्तेऽथ स उत्थाय, नत्वा नाथं च निर्ययौ । उत्तस्थुस्वरितास्तेऽपि पृष्टलग्ना पदातयः ||५० || प्रेक्ष्य पृष्ठस्थितानेतान्, कृष्टखड्गोद्भटान्भटान् । तेषां स कौतुकं कत्तु, सुरीभूय नभोऽभजत् ॥ ५१ ॥ तैस्ततोऽचिन्ति वैलक्ष्यरुक्षवक्त्रेः परस्परम् । प्रेक्षमाणैरयं मायागोलकः कोऽपि किं भवेत् ॥ ५२ ॥ श्रीश्रेणिकस्य तं वृत्तं वृतान्तं प्रत्यपीपदत् । स्वामिन्!
दर्दुरदेवाख्यानकम् ।
॥। ४९० ॥

Page Navigation
1 ... 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574