Book Title: Updeshmala
Author(s): Unknown
Publisher: Unknown
View full book text
________________
C
उपदेशमालाविशेषवृत्तौ |
दर्दुरदेवाख्यानकम् ।
DORRORORSCRecene
| वणपुटतटे भग्नकोटी वराटों, रुक्षं भक्षं कपाले स्फुटिततटमथो कण्ठपीठे कुठारम् । प्राप्ता प्रस्तावधाटी पटुपटहरवांस्तूर्णमाकर्ण- | यन्तः, स्वीचक्रुर्व्याजवेषानिति यदरिगणास्त्राणमत्राणकाः स्वाक् ॥१२॥ तस्यादिमा सुनन्दाऽऽसीत् सोन्दर्यैकनिकेननम् । श्रेष्ठश्रेष्ठिसुता श्रेयः-'श्रीर्नीर्झरधीनिधिः ॥ १३ ॥ अद्वितीया द्वितीयाऽपि, द्वितीया चेल्लणेत्यभूत् । जज्ञेऽभयकुमाराख्यः, सुनन्दायाः सुतः कृती | ॥ १४ ॥ सामभेदादिनीतिज्ञ-श्चतुर्द्धा बुद्धिबन्धुरः । लोके ज्येष्ठो लघिष्ठोऽपि, दाक्षिण्यादिगुणैर्निजैः ॥ १५ ॥ राकाशशाङ्कद्युतिकान्तकान्त्या, यदीयकीर्त्या परितः स्फुरन्त्या । कर्पूरपूराभरणाभिरामा, रामा इवामूः ककुभो बभूवुः ॥ १६ ॥ धम्र्ये कर्मणि कर्मठा व्यसनिनी प्रौढोपकारक्रमे, कुण्ठा दुर्जनचेष्टितव्यतिकरे खिन्ना परव्यंसने । सौत्सुक्या गुणसंग्रहे कृतधियामावर्जने स्वैरिणी, यस्ये. दृश्यपि शेमुषी सुमनसां श्लाघां समासादयत् ॥ १७ ॥ स विज्ञाय गुणान् राज्ञाऽकारि सर्वाधिकारिकः । तद्राज्यं पालयामास, श्राद्धसद्धर्ममर्मवित् ॥ १८ ॥ अन्यदा केवलालोक-लोकालोकविलोककः । तत्रायातो महावीरः, सुरासुरनमस्कृतः ॥ १९॥ तस्यागमनमाकर्ण्य, श्रीश्रेणिकनरेश्वरः। पादारविन्दवन्दारुर्देवदेवान्तिकं ययौ ॥२०॥ केचिद्भक्त्यानुवृत्त्यान्ये, केचनाश्चर्यचर्यया । द्रष्टुं सर्वज्ञमा| जग्मुर्बहवोऽन्येऽपि भूभुजः ॥ २१ ॥ यथास्थानं निविष्टेषु, तेष्वशेषेषु संसदि । स्वामिना देशनारेभे, गिरा गम्भीरघीरया ॥२२॥ वनपाणिरमत्त्र्येषु, चक्री नृषु यथोत्तमः । स्थान्मृगेषु मृगारातिर्भवेषु नृभवस्तथा ।। २३ ॥ दुष्प्रापं प्राप्य तं धर्मे, ये प्रमाद्यन्ति दुर्धियः । सन्मोदका म्रियन्ते ते, बुभुक्षाक्षामकुक्षयः ।। २४ ॥ मत्स्यण्डीक्षुरसादध्नो, म्रक्षणं गृह्यते यथा। मनुष्यजन्मनः सारं, तथा धोऽपि गृह्यताम् ।। २५ ।। असारं राज्यवाज्यादि, प्राज्यमप्यन्यदत्र हि । सत्वरं गत्वरं सर्वं, तत्त्वरध्वं हिताप्तये ॥ २६ ।। तथाहि-लसल्लीलावतीलोल-लोचनाञ्चलयञ्चलम् । जनानां जीवितं विश्वकार्याणामादिकारणम् ।। २७ ।। माद्यन्मत्तङ्गजोत्ताल-कर्णतालचलाचलम् । यौवनं वनितालोक-लोचनानन्दनन्दनम् ।। २८ ।। पटियः पवनापात-पल्लवप्रान्तवेपिनी । राज्यलक्ष्मीरपि क्षोणीतलैकच्छत्र मानसा ॥ २९ ॥ सावेगतङ्गदुत्तुङ्ग-भङ्गभङ्गीव भङ्गुरा। अभीप्सितपदप्राप्तिः, परोपकरणक्षमा ।। ३०॥ समीरलहरी- श्रीनिधिर्धारधीविधे: B, श्रीनिधिधीरधीनिधिः . श्रीनिधिधीरधीविधिः D. २ मांसला C. D.
memocroeconocene
॥४८९॥

Page Navigation
1 ... 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574