Book Title: Updeshmala
Author(s): Unknown
Publisher: Unknown

View full book text
Previous | Next

Page 529
________________ उपदेशमाला| विशेषवृत्तौ एक कार्यवतं खण्डयन् भवे भ्रमति । ॥४८७॥ विराधयन् कि ?, अमानां'-शक्रादीनां 'राजा'-प्रभुस्तस्य सम्बन्धिनीं हन्ति, बोधिं बुध्यतेऽनयेति बोधिः, कारणे कार्योपचारादाज्ञा तां तद्द्वारेण प्रेत्य जिनप्रणीतधर्मप्राप्तिरूपां वा बोधि खण्डयतीति ॥ ३१-३२ ॥ " तो हय" गाहा । 'कयावराहाणुसरिसं' ति-क्रियाविशेषणं विहितातिचारानुगुणं यथा भवत्येवं भ्रमति । इदमिति ज्ञानिनां प्रत्यक्षममितमनन्तं पुनरपि ब्रतलाभात्प्रागिव । ‘भवोदहि' त्ति लुप्तसप्तम्यन्तं पदं तस्मिन् भवोदधौ जरामरणाभ्यां दुर्गे पतितः सन्नित्यर्थः ॥ ३३ ॥ अन्यच्चासाविहलोकेऽपि खपरयोरपकारीत्याह-" जइया" गाहा-यदाऽनेनापुण्यवता त्यक्तमात्मीयं ज्ञानदर्शनचारित्रं तदा तस्य परेष्वनुकम्पा नास्ति जीवेषु । तथा चोक्तम्-परलोकविरुद्धानि, कुर्वाणं दूरतस्त्यजेत् । आत्मानं योऽतिसंधत्ते, सोऽन्यस्मै स्यात्कथं हितः ॥१॥ एतदेव विशेषेणाह-“छक्काय " गाहा 'लिंगावसेसमित्ताणं ' त्ति-भक्षितसर्वसंयमत्त्वेनोद्धरितरजोहरणमात्राणाम् । 'बहुअस्संजमपवहो' त्ति बहुर । संयमप्रवहस्तत्कार्यत्वात्पापौघो भवति । स च तिलादिक्षार इव क्षारः । यथाहि-कश्चित्क्षारो वस्त्रादिकं दग्ध्वा मलिनं करोति, तथा पापौघोऽपि तं जीवमिति ।। ३५ ॥ कथं भगवल्लिङ्गयोगेऽपि पापसम्बन्ध इति यश्चिन्तयेत्तं व्युत्पादयितुमाहकिं लिंगमिडरीधारणेग जम्मि अट्टएि ठाणे । राया न होइ सयमेव, धारय चामराडोवे ॥ ४३६ ॥ जो सुत्तविणिच्छिय-कयागमो मूलउत्तरगुणोहं । उव्वहइ सयाऽखलिओ, सो लिक्खइ साहुलिक्खम्मि ॥ ४३७ ॥ बहुदोससंकिलिट्ठो, नवरं मइलेइ चंचलसहावो। सुटूलु वि वायामितो, कार्य न करेइ किंचि गुणं ॥ ४३८॥ केसिचि वरं मरणं, जीवियमन्नेसिमुभयमन्नेसिं। ददुरदेविच्छार, अहियं केसिंचि उभयपि ॥ ४३९ ॥ केसिंचि य परलोगो, अन्नेसिं इत्य होइ इहलोगो। कस्सवि दुण्णिवि लोगा, दोऽवि हया कस्सई लोगा ॥४४०॥ कि वेषस्फटाटोपविधानेन कार्य संयमरूपे स्थाने स्थिते सति साधौ । अत्र दृष्टान्तः- राया न होइ' त्ति यथा पृथ्वीरक्षा दिलक्षणस्य राज्यकार्यस्याभावे चामरछत्राद्याटोपमात्रेण राजा न भवत्येवं लिङ्गमात्रेण साधुर्न भवति । किं तर्हि ? संपूर्णानुष्ठानेन ॥४८७॥

Loading...

Page Navigation
1 ... 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574