________________
C
उपदेशमालाविशेषवृत्तौ |
दर्दुरदेवाख्यानकम् ।
DORRORORSCRecene
| वणपुटतटे भग्नकोटी वराटों, रुक्षं भक्षं कपाले स्फुटिततटमथो कण्ठपीठे कुठारम् । प्राप्ता प्रस्तावधाटी पटुपटहरवांस्तूर्णमाकर्ण- | यन्तः, स्वीचक्रुर्व्याजवेषानिति यदरिगणास्त्राणमत्राणकाः स्वाक् ॥१२॥ तस्यादिमा सुनन्दाऽऽसीत् सोन्दर्यैकनिकेननम् । श्रेष्ठश्रेष्ठिसुता श्रेयः-'श्रीर्नीर्झरधीनिधिः ॥ १३ ॥ अद्वितीया द्वितीयाऽपि, द्वितीया चेल्लणेत्यभूत् । जज्ञेऽभयकुमाराख्यः, सुनन्दायाः सुतः कृती | ॥ १४ ॥ सामभेदादिनीतिज्ञ-श्चतुर्द्धा बुद्धिबन्धुरः । लोके ज्येष्ठो लघिष्ठोऽपि, दाक्षिण्यादिगुणैर्निजैः ॥ १५ ॥ राकाशशाङ्कद्युतिकान्तकान्त्या, यदीयकीर्त्या परितः स्फुरन्त्या । कर्पूरपूराभरणाभिरामा, रामा इवामूः ककुभो बभूवुः ॥ १६ ॥ धम्र्ये कर्मणि कर्मठा व्यसनिनी प्रौढोपकारक्रमे, कुण्ठा दुर्जनचेष्टितव्यतिकरे खिन्ना परव्यंसने । सौत्सुक्या गुणसंग्रहे कृतधियामावर्जने स्वैरिणी, यस्ये. दृश्यपि शेमुषी सुमनसां श्लाघां समासादयत् ॥ १७ ॥ स विज्ञाय गुणान् राज्ञाऽकारि सर्वाधिकारिकः । तद्राज्यं पालयामास, श्राद्धसद्धर्ममर्मवित् ॥ १८ ॥ अन्यदा केवलालोक-लोकालोकविलोककः । तत्रायातो महावीरः, सुरासुरनमस्कृतः ॥ १९॥ तस्यागमनमाकर्ण्य, श्रीश्रेणिकनरेश्वरः। पादारविन्दवन्दारुर्देवदेवान्तिकं ययौ ॥२०॥ केचिद्भक्त्यानुवृत्त्यान्ये, केचनाश्चर्यचर्यया । द्रष्टुं सर्वज्ञमा| जग्मुर्बहवोऽन्येऽपि भूभुजः ॥ २१ ॥ यथास्थानं निविष्टेषु, तेष्वशेषेषु संसदि । स्वामिना देशनारेभे, गिरा गम्भीरघीरया ॥२२॥ वनपाणिरमत्त्र्येषु, चक्री नृषु यथोत्तमः । स्थान्मृगेषु मृगारातिर्भवेषु नृभवस्तथा ।। २३ ॥ दुष्प्रापं प्राप्य तं धर्मे, ये प्रमाद्यन्ति दुर्धियः । सन्मोदका म्रियन्ते ते, बुभुक्षाक्षामकुक्षयः ।। २४ ॥ मत्स्यण्डीक्षुरसादध्नो, म्रक्षणं गृह्यते यथा। मनुष्यजन्मनः सारं, तथा धोऽपि गृह्यताम् ।। २५ ।। असारं राज्यवाज्यादि, प्राज्यमप्यन्यदत्र हि । सत्वरं गत्वरं सर्वं, तत्त्वरध्वं हिताप्तये ॥ २६ ।। तथाहि-लसल्लीलावतीलोल-लोचनाञ्चलयञ्चलम् । जनानां जीवितं विश्वकार्याणामादिकारणम् ।। २७ ।। माद्यन्मत्तङ्गजोत्ताल-कर्णतालचलाचलम् । यौवनं वनितालोक-लोचनानन्दनन्दनम् ।। २८ ।। पटियः पवनापात-पल्लवप्रान्तवेपिनी । राज्यलक्ष्मीरपि क्षोणीतलैकच्छत्र मानसा ॥ २९ ॥ सावेगतङ्गदुत्तुङ्ग-भङ्गभङ्गीव भङ्गुरा। अभीप्सितपदप्राप्तिः, परोपकरणक्षमा ।। ३०॥ समीरलहरी- श्रीनिधिर्धारधीविधे: B, श्रीनिधिधीरधीनिधिः . श्रीनिधिधीरधीविधिः D. २ मांसला C. D.
memocroeconocene
॥४८९॥