________________
उपदेशमालाविशेषवृत्तौ|
दर्दुरदेवाख्यानकम्।
॥४९१॥
Deeperoeaeeeeeeeee
कुष्ठी स सद्रपः, सुरो भूत्वाऽभजनमः ॥५३॥ श्रुत्वा तद्विस्मयस्मेर-मुखाम्भोजो जगत्प्रभुम् । पप्रच्छ पार्थिवः स्वामिन् !, कः सः कूष्ठीति कथ्यताम् ॥ ५४ ॥ ततोऽजल्पि जगन्मौलिमाणिक्यमुकुटश्रिया । जिनेन्द्रेण यथा राजन् !, कुष्ठी नैष सुरो ह्यसौ ॥५५॥ मस्तकन्यस्तहस्तान्ज-युग्मेनाऽभाणि भूभुजा । कोऽयं पूर्वमभूदेव ! केन देवत्वमध्यगात् ।। ५६ ॥ प्राप्तः केन निमित्तेन, त्वत्पादपुरतः स्थितः। सुष्ठु निष्ठुरकुष्ठः संश्चक्रे च रसिकाभ्रमं ॥ ५७ ॥ कथं वाचमुवाचवं, म्रियस्वेत्याद्यसूनृताम् । इत्याद्यावेद्यतां सद्यो, देवदेव ! प्रसीद मे ॥ ५८ ॥ त्रिलोकीतिलकेनोक्तं, श्रूयतां श्रेणिक ! त्वया । सर्वमेतत्तवाश्चर्यचर्याया एककारणम् ॥ ५९ ।। प्रधाननगरप्राम-गोकुलादिसमाकुलः । वत्सजनपदः ख्यातः, समस्ति श्रीनिकेननम् ।। ६०॥ पुण्या पुण्यजनाकीर्णा, धनाधीश्वरपूरिव । कोशाम्बी तत्र नगरी, गरीयःसम्पदास्पदम् ।। ६१ ॥ माणिक्यकिंकिणीक्वाणैः, सुरमन्दिरकेतवः । श्वतमानं यशो यस्यां, गायन्तीव यशस्विनाम् ॥ ६२ ॥ वलक्षभिक्षवो यस्यां, कुशाश्च द्विजवेश्मसु । दृश्यन्ते सर्वतः शश्वद्विप्रवालकरोचिताः ॥ ६३ ।। उत्तरासङ्गसुभगाः, सदा पुण्यजनोचिताः श्रावका यत्र वेश्याश्च, यथा यक्षेश्वरस्त्रियः ।। ६४ ॥ नमत्सामन्त संघात-मौलिमालार्चितक्रमः। शतानीको नृपस्तत्र, विद्यतेऽवद्यवर्जितः ॥ ६५ ॥ रिष्टेषूत्कृष्ट जम्बून्यरुणमणिगणो(णे) दाडिमीबीजपुञ्जान् , मुक्ता स्वच्छोदबिन्दून् मरकतकणिकासंकरे मुद्गपूगान् । बुध्वा बुध्वा विमुग्धाश्चटकशुकपिकीकाक कीशादयस्ते, खिद्यन्ते स्वादयन्तो यदविनयकृतां शून्यसौधाङ्गणेषु ॥ ६६ ॥ तस्यामस्ति महापुर्या, द्विजः सेडुवकाह्वयः। गायत्रीमात्रकेऽप्यज्ञः, साक्षादुक्षा न शङ्गवान् ॥ ६७ ।। अपि स्वभावसंसिद्धां, जन्मतोऽपि द्विजन्मनाम् । पौराणां पुरतः कत्तुं, वेत्ति न प्रार्थनामपि ।। ६८ ॥ पाशुपाल्यं कृषिः सेवा, वाणिज्य प्रेष्यरूपता । यद्यप्यस्ति द्विजोऽप्येतत् , तथापि न विवेद सः ।। ६९ ॥ एवं स वर्त्तते नित्यं, भार्योपार्जितभोजनः । आपन्नसत्व. याऽसत्त्वः, सोऽन्यदा भणितस्तया ॥ ७० ॥ मूर्खशेखर! कार्य मे, स्यादौषधघृतादिना । निश्चितो वर्तसे तत्किं, कुरु कामप्युपार्जनाम् ॥ ७१ । शरीरकारणे किं मे, कुरुतां बुद्धिवैभवम् । चिरायोपार्जनाकार्ये, कार्यतां मनउद्यमम् ॥ ७२ ॥ सोऽथ सज्जाञ्जलिः
१ सीमन्त C. D. २ जघन्य B. जन्तून्य D. ३ स्वेदबिन्दून्. ४ चसोदयस्ते ०. चासो0 D.
Zeeleevedeoelacoeroeimeroe
॥ ४२१॥