SearchBrowseAboutContactDonate
Page Preview
Page 540
Loading...
Download File
Download File
Page Text
________________ उपदेशमालाविशेषवृत्तौ श्रेणिकनरकनिवारणप्रार्थना। ॥ ४९८॥ teenezaaeeeezameezzresereezeraseem शेष्वपीशेषु, दुर्गत्युदधिसेतुषु । भाविनी भगवन्नेषा, कथं मे दुर्गतौ गतिः ॥ ३ ॥ जन्मन्यस्मिन्नभूदेतत्त्वं स्वामी सेवकस्त्वहम् । एवं स्थितेऽपि मे दौरथ्य, सा स्वामिस्तव वाच्यता ॥४॥ किं ममापि विकल्पोऽभू-त्वद्भक्तो भगवन्निह। अथवा योग्यता नास्ति, त्वत्प्रसादस्य मे प्रभो ? ॥ ५ ॥ दंभोलिदण्डवकिंवा, त्वमेव सुष्ठु निष्ठुरः। नाऽप्रमाद प्रसादं मे, भक्त्यैवमपि यासि तत् ॥ ६॥ मेरं दण्डं महीं छत्रं, कत्तु ये प्रभविष्णवः । तेषां च क्वाप्यसामर्थ्य मिति श्रद्धीयते कथम् ॥ ७ ॥ व्याजहार जिनो भूप! बद्धायुर्नरके भवान् । प्रागेव तेन तेऽवश्यं, गतिस्तत्र भविष्यति ॥ ८॥ जन्मन्यत्र यथा बद्ध-मायुर्वेद्यं तथैव तत् । नरकेषु स्वभावोऽयं, न शक्यः कर्तुमन्यथा ॥९॥ आत्मा नाणुरणुात्मा, कर्नु केनापि शक्यते । अवश्य भाविभावेऽस्मि-नाशक्तिरियता नृणाम् ॥ २१० ॥ किंवा-भविष्यन्त्यां चतुर्विंश-त्यहत्पङ्क्तौ भविष्यसि । त्वमाद्योऽर्हन्महापद्मो, माऽधृति भूप ! तत्कृथाः ॥१शा श्रुत्वा तत्प्रमदोत्कर्षफुल्लल्लोचनपङ्कजः। प्रणम्य प्राञ्जलिः पृथ्वी-नाथो नाथमवोचत ॥ १२ ॥ किं नाम विद्यते स्वामि-नुपायः कोऽपि नेदृशः । न यामि यादृशेनास्मि, नारकावासवेश्मसु ॥ १३ ॥ स्वामिना जानताऽर्थ-मभविष्णुममुं ध्रुवम् । तस्य प्रोक्तमधीरस्य, धीरतोत्पत्तिहेतवे ॥ १४ ॥ प्रोत्या महातपस्विभ्यः, कपिला ब्राह्मणी यदि । भिक्षा क्षोणीश्वर ! स्वैरं, सकृदप्यत्र दापयेः ॥ १५ ॥ कालशौकरिकं शूनां, त्याजयेर्यदि वा दिनम् । तदानी दुर्गतिप्राप्तेस्तव मोक्षोऽस्ति नान्यथा ॥ १६ ।। कार्यतात्पर्यमालोच्य, स्वस्य साध्यमिदं क्षणात् । मानसे स प्रमोदेन, नरीनति स विस्मयात् ॥ १७ ॥ त्रिलोकीतिलकं नत्त्वा, निवृत्तः स्वपुरं प्रति । जिनेशशासने शश्व-दक्षोभ्यस्त्रिदशैरपिता १८ । प्रस्तावे सोऽत्र सम्यक्त्वं, दर्दूराङ्कः परीक्षितुम् । प्रस्थास्नोभूपतेर्माणे, दृष्टिमोहममुं व्यधात् ॥१९॥ गृहीतवडिशं साधु-मूर्ध्वहं स(शि)रसीतटे । आदाय मत्स्यानैक्षिष्ट, भूमीभृद्भुतझोलिकम् ॥२२०।। वीक्ष्येतच्चिन्तयामास हा हा धिक्कर्मगौवरम् । यजिनेन्द्रव्रतस्थोऽपि, जज्ञेऽसौ मत्स्यबन्धकः ।। २१ ॥ ब्रजन्तीं ध्वजिनी कृत्वा, परिवर्त्य तुरङ्गमम् । एकाकी श्रेणिकस्तस्य, समीपे समुपागमत् ।। २२ ।। तमाख्यन्मञ्जुलालापैः, किमेतत्तव चेष्टितम् । त्वं हि जनमुनिम्लेच्छाश्छिन्दते मत्स्यकच्छपान् ।। २३ ।। सुरा च पञ्चगव्यं च, यद्यते योगमहंतः । अमत्रे क्वचिदेकत्र, साधो! ब्रूहि त्वमेव तत् ॥ २४ ॥ जैनेन्द्र peezeeroezareeroeezercereezmeeroen या महातपासवाश्मसु ॥ १३ ॥ नामवोचत । ॥ ४९८॥
SR No.023515
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorUnknown
PublisherUnknown
Publication Year
Total Pages574
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy